Book Title: Murtipooja Prativadak Be Laghu Rachano
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ फेब्रुआरी-2005 वरजीनमेरी - तत्पुत्रबालईसुप्रभृतिमूर्त्तीिः स्थापयित्वा धूपदीपादिभिर्यजन्ति । ग्रीकास्तु स्वकीयेषु मन्दिरेषु गृहेषु चोक्तमूर्त्तीरन्या अपि प्राचीनतमज्युपीटरज्युनो-मीनर्वा - विनस न्यूसप्रभृतिमूर्त्तीिः स्थापयन्ति यजन्ति च । प्रोटेस्टन्टाश्च यद्यपि मूर्तिमवगणयन्ति तथापि क्रोसं कल्पयन्ति, अस्त्वेतत् । किञ्च प्रोटेस्टन्टा म्लेक्षाश्च हझकरणाय गच्छन्ति तत्र प्रस्तरं चुम्बन्ति च । शिक्खेष्वपि शिक्खसिंघाख्ये द्वे शाखे । तत्र सिंघेभ्यो नवघ्नाः शिक्खा:- सर्वेऽपि मूर्ति पूजयन्ति, सिंघाश्चाऽवगणयन्ति । जैनेष्वपि श्वेताम्बर - दिगम्बरा मूर्ति पूजयन्ति । केवलं पिष्टलवणनिदर्शनसंख्या हुण्डकास्तेरापन्थिनश्च तां तिरस्कुर्वन्तोऽपि गुरुवन्दनावसरे भूमिमासनादिकं वा गुरुचरणतया तथाविधवस्त्रवेषं पूज्यपदवीख्यापकतया कल्पयन्ति गुरुवस्त्रासनादेराशातनां पूज्यतया वर्जयन्ति, स्वगुरुप्रतिकृति च गुरुतयाऽङ्गीकुर्वन्ति । पारसिका अपि भानुं बृहद्भानुं च पूजयन्ति । अन्या अपि एनीमीस्टानाम्नी प्रजा असुमतोऽसुमन्मूर्तीश्च पूजयन्ति । संख्या मूर्तिपूजकानां बौद्धाः रोमनकेथोलिका: ग्रीका: भारतीयाः (हिन्दु) जैना: एनीमीस्टा: सर्वसंख्या मूर्त्तिनिषेधकानां याहूदिन: प्रोटेस्टन्टाः पारसिकाः प्लेक्षां (मोस्लेम) दुण्ढका: सिंघाः Jain Education International अष्टपञ्चाशत्कोट्य: (५८०००००००) एकोनचत्वारिंशत्कोटय: ( ३९००००००० ) एका कोटी (१०००००००) एकविंशतिकोटयः सप्तषष्टिर्लक्षा : ( २१६७०००००) सप्तविंशतिर्लक्षाः (२७०००००) पञ्चदशकोट्य द्वयशीतिर्लक्षाः (१५८२०००००) एकमब्जं पञ्चत्रिंशत्कोट्यः षट्सप्ततिर्लक्षाः (१३५७६०००००) संख्या एकाकोटीद्वाविंशतिर्लक्षा : (१२२०००००) सप्तदशकोट्यः षोडशलक्षाः (१७१६०००००) एकं लक्षम् (१०००००) द्वाविंशतिकोय्योऽष्टादशलक्षाः (२२१८०००००) पिष्टलवणनिदर्शन संख्याः । लक्षत्रयं ( ३०००००) 11 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12