Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खगोत्ररुधिरं ताव-द्राज्यलुब्धः कदर्थयन् । अधर्मकर्मपाकेभ्यः श्वपाकेभ्योऽतिरिच्यसे ॥४७॥ इति श्रुत्वा गिरी, मेघवाहनो वीरशेखरः। प्राविक्षत्काननस्यान्त-निष्कोशतरवारिभृत् ॥४८॥ श्रीरकण्ठं महीपीठे, लुण्ठितं मृतरवत् । विलोक्य भूपतेः पुत्रो बभूव करुणादृतः ॥ ४९ ॥ भिन्दानः करवालेन, वेताल इव बालकम् । नैष धत्ते कथं लजा, निजदोर्वीर्यदुर्मदः ॥ ५० ॥ निगोत्यगदद्धालघातकं मेघवाहनः । अरे ! सजं कुरुष्वास्त्रं, स्मराभीष्टां कुलेश्वरीम् ॥५१॥ श्रुत्वेति तद्वचः क्रुद्धः, पातकी वातकीव सः । एवमूचे विसूचीभिर्वाचाभिर्नृपनन्दनम् ॥५२॥ एतस्यायुःक्षये जातस्तव मृत्युरसंशयम् । व्यसने रजकस्यापि, रासभस्य यथा मृतिः॥५३॥ मेघवाहनमुक्त्वाशु, चिक्षेपास्त्रं स बालभित् । बभूव तत्तदा मोघमन्यायिषु कुतो जयः? ॥ ५४ ॥ करालकरवालेन, महिषध्वजबन्धुना । भूपभूः फलवत्तस्य, क्षितौ मौलिमपीपतत् ॥ ५५ ॥ बन्धानथ स बालस्य, बिभेदाम्भोजनालवत् । अन्वकम्पयदेनं तु, गिरा प्रेमतरङ्गया ॥५६॥ कस्त्वं कस्मादिहाऽऽयातः, कुतस्ते व्यसनागमः । कोऽयमेष ? कृतद्वेष इति ब्रूहि ममाग्रतः ॥ ५७ ॥ ____ अथाभ्यधादसौ नाथ ! बङ्गादेशनिवेशनम् । पुरं मणिपुरं नाम, कुलधाम श्रियामिव ।। ५८ ।। तत्र प्रतापी भूपालो, नाम्ना समरकेसरी । विद्युद्गतिः प्रिया तस्य, विद्युद्विद्युद्वतो यथा ॥ ५९॥ रणे केसरिसोदयः, पितृव्यो मम सन्मते ।। अयं चित्रगतिनाम, विचित्राधमचेष्टितः ॥ ६॥ गिरं सि.डे.। २'तरु० क. सि. डे। ३"से० दे०। ४ यमराजसहोदरेण । ५ अनुकम्पामकरोत् । प्रथमः भवः मेषवाहनवृत्तान्तः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 330