Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥२॥ प्रथमः भवः विमृश्येति करे कृत्वा, करवालं खधैर्यवत् । अद्रिमुपाद्रवत्पद्भयां, निर्भयो घनवाहनः ॥ ३४ ॥ घृष्टौ यस्य पतत्पादौ, कर्कशैः कर्करोत्करैः । चित्रं तथाप्यसृग्बिन्दु-स्रवणाद्रागमागतौ ॥ ३५॥ यूथभ्रष्टैणवद्धाम्यन्नसावुन्मुखलोचनः । अपश्यत्काननं क्रीडो-द्यानं पितृपतेरिव ॥ ३६॥ तन्मध्ये योगपट्टेन परीतं रुद्धमारुतम् । अक्षसूत्रकरं दिव्या-लङ्कति घ्राणगेक्षणम् ॥ ३७॥ मौलिबद्धशिखाबन्ध, मृगचर्मोपरिस्थितम् । परंज्योतिः प्रपश्यन्तं, स निरैक्षिष्ट योगिनम् ॥ ३८ ॥ [युग्मम् ] अमुं नत्वा निविष्टेऽस्मिन् , समाधिमवमुच्य सः। अपृच्छत्कुशलं तस्मै, सर्वस्याभ्यागतोमतः॥३९॥ सोऽप्यूचे खागतं खामि-स्तव दर्शनमङ्गलात् । साधूनां दर्शनं सद्भिर्जङ्गमंतीर्थमिष्यते॥४०॥ जगादैप सुतं राज्ञो-ऽतिथिरचासि मेऽधुना । अतः किमु करोम्युच्चै-रक्षयं स्वागतं तव ॥ ४१ ॥ अधीताः कोटिशो विद्याः, प्रदत्ताः कुत्रकुत्रचित् । परमद्यापि न प्रापि, सुपात्रं तव सन्निभम् ॥ ४२ ॥ सुपात्रे योजिता विद्या, मनो रमयतेतराम् । जायते वारिदैर्वारि, मुक्तं शुक्तिषु मौक्तिकम् ॥ ४३ ॥ उक्त्वेति पाठतः सिद्धां, तस्मै सर्वार्थसाधिनीम् । विद्यां प्रदत्तवानेष, कृतार्थश्च मनस्यभूत् ॥ ४४ ॥ अथ योगिनमानम्य, भ्राम्यन्नुपमहीधरम् । शुश्राव करुणध्वानम-कस्माद्विस्मयावहम् ॥ ४५ ॥ मां मा निरागसं नाथ ! वैधीरल्पशरीरकम् । मम राज्येन नो कार्य न च तातस्य सम्पदा ॥ ४६ ॥ १ यमस्य । २ जहि । मेघवाहन वृत्तान्तः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 330