Book Title: Mohan Charitam
Author(s): Damodar Sharma
Publisher: Devkaran Muljibhai
View full book text
________________
( १९२ )
मोहनचरिते अष्टमः सर्गः ।
पक्षपातेन रहिता येषां रुच्या वचः सुधा ॥ वशीकरोति नव्यांस्ते जीयासुमहर्षयः ॥ १४१ ॥ इति मुनिवर मोहन प्रकृष्टगुणगणरुचिराम्बुजासनायाः ॥ वचनकुसुममालिका सुकएठेनवरतमिद राजतां शिवाय ॥ १४२ ॥
इति श्रीमत्पदवाक्यप्रमाणपारावारीण - विद्वन्मुकुटालंकार - श्री बालकृष्ण जगवच्चरणारविन्द मिलिन्दायमानान्तेवासिनः कानsोपा - गोविन्दात्मज - दामोदरस्य कृतौ शाङ्के श्रीमोहनचरिते पोशादि - विंशावधि - चातुर्मास्यवर्णनं नामाष्टमः सर्गः ॥ ८ ॥
જેમના માથાના વાળ ઉદય પામતા મુકૃતનાં અંકુરાજ હેાયની શું? એવા शोलेछे, ते मोहनमुनिल थिराण भवता रहे. (१४०) पक्षपात२હિત જેમની મધુર વાણી ભવ્યજીવાને વશ કરેછે, તે માહનમુનિજી ચિરકાળ જીવતા રહેા. (૧૪૧) મેાહનમુનિજીના સર્વોત્કૃષ્ટ ગુણના આધારથી શાભતી એવી એ મારી વચનરૂપી ફૂલની માળા સંસ્કૃતભાષારૂપ સરસ્વતીના સુંદર કંઠમાં ભદ્રિક જીવાના કલ્યાણને અર્થે ચિરકાળ शोलती रहे।. (१४२)
(आभा सर्गनो मासावोध समाप्त.)
गोविन्दाचार्यपुत्रेण श्रीकृष्णाकुक्षिजन्मना ॥ मनोज्ञकृष्णाकूलस्थ— वैराजक्षेत्रवासिना ॥ १ ॥ प्राणाय कानडोपा श्रीदामोदरशर्मणा ॥
श्री मोहनर्षिचरितं श्रेयसे भव्यजन्मिनाम् ॥ २ ॥ युग्मम् ॥ देवकर्णादयः श्रेष्ठि –वर्या अस्याङ्कने ददुः ॥ साहाय्यमुचितं तेन नन्दन्तु भुवि ते चिरम् ॥ ३॥

Page Navigation
1 ... 199 200 201 202