Book Title: Medpatdesh Tirthmala Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 9
________________ 46 अनुसन्धान ३६ आघाटे जलकुण्डमण्डितपदे विद्याविलासास्पदे, माकन्दालि-प्रियाल-चम्पक-जपा-सत्पाटलासङ्कले ॥ वामेयादिजिनालयेषु दशसु श्रीआदिदेवादिकान्, वीरान्तान् जिननायकाननुदिनं नौमि त्रिसन्ध्यं मुदा ॥५॥ .....शताद् विक्रमवत्सरे स्थितं, श्रीईशपल्लीपुरभिश्चेलासेनं (? चेलासनम्) श्रीआदिदेवं बहुभिश्चिरन्तनै-बिम्बैः समेतं प्रणमामि सन्ततम् ॥६॥ मज्जापद्रे विषमगिरिभिर्दुर्गमे ग्रामवर्ये द्वापञ्चाशद्वरजिनगृहैर्वेष्टिते चारुचैत्ये । श्रीवामेयं प्रमुदितमना नौमि सर्वैजिनेन्द्रैः श्रीमत्शान्ति बहुजिनयुतं ग्रामके खागहड्याम् ।।७|| ग्रामे पदाटकाढे वरजिनभवने स्वामिनं वर्द्धमानं, स्वर्णाभं पार्श्वदेवं त्रिगुणवसुजिनै-२४र्मण्डितं तोरणस्थैः । नत्वा चान्यैजिनेन्द्रैः परिधिपरिगतैः शोभमानं सुभक्त्या नित्यं चैत्ये द्वितीये जिनततिसहितं पार्श्वनाथं नवीमि ॥८॥ मत्स्येन्द्रपुरे पार्वं शान्त्यादीशादि बहुजिनान् वन्दे । पंकिल डभरशामलदलोपम...तुरे ? वीरम् ॥९॥ (?) गिर्यन्तरे कपिलवाटकराजधान्यां, प्रोद्भासिराजभवनोत्सवशोभितायाम् । प्रोत्तुङ्ग-पञ्च-जिनवेश्मसु नेमिपार्श्वमुख्यान् जिनान् प्रतिदिनं प्रणमामि सर्वान् ॥१०॥ वैराटापरनाम्नि वर्धनपुरे तुङ्गाद्रिपुण्याहतां, सैकद्वादशदेवमन्दिरमहैविभ्राजिते नित्यशः । श्रीआदीशजिनादिबिम्बनिवहं वन्दामि, भक्त्या ततो, मन्दारी खदुरोतुदेवसदने वामेयमुख्यान् जिनान् ॥११॥ पुरे पञ्चदेवालयश्रीजिनेन्द्रान् सदा नौमि नेमीश-मुख्यानशेषान् । पुरे माण्डिलग्रामवासं जिनौधं सरूपाष्टहस्तोन्नतं शान्तिदेवम् ।।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11