Book Title: Medpatdesh Tirthmala
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________ अनुसन्धान 36 अणीहूदे शान्तरसामृतं हृदं, पार्वं जिनं पार्श्वसुरेण सेवितम् / हरिप्रपूज्यं हरिनीलदेहं, नित्यं स्तुवे नित्यपदे निवासिनम् // 18 // नाम्नार्थेन च यापुरे वसुनौ(?) श्रीवर्धमानोदये, देवार्यं वरपित्तलापरिकरं सत्तोरणोद्भासितम् / श्रीचन्द्रप्रभावासुपूज्य-वृषभ] श्रीशान्तिमुख्यानहं, सप्त श्रीजिनमन्दिरेषु सततं संस्तौमि सर्हितः // 19 // अथ च डुङ्गहपुरादजयदुर्गावके, शैलवलये स्तुवे घट्टसीमां जिनान् / ऋषभमीडरपुरे कुमरजिनमन्दिरे, नौमि तलहट्टिकासर्वचैत्यानि च // 20 // तारणेऽजितजिनं कुमरचैत्ये स्थिरं स्थापिते धर्मसूरिभिरहं संस्तुवे / एवमारास-पौसीन-देवेरिका-चैत्रभावाद्रिचङ्गापुरादौ जिनान् // 21 // देशेऽस्मिन् मेदपाटे गिरिवरनिकटैः सङ्कले मध्यभागे, ग्रामे-ग्रामे विशाला बहुजिनकलिताः सन्ति मुख्या विहारा: / बाह्येप्येवं प्रभूता ध्वजकलशयुता भान्ति सर्वेषु तेषु, दृष्टाऽदृष्टेषु नित्यं सकलजिनपतीन्नौम्यहं बोधिवृद्ध्यै / / 22 / / देशे-देशे नगर-नगरे ग्राम-ग्रामेऽचलादौ, प्रासादा ये नयनपथगास्तेषु चान्येषु नित्यम् / अर्चाः सर्वा गुरुलघुतराः स्तौमि तीर्थेश्वराणां, त्रौलोक्यस्था सुरनरनताः शाश्वताऽशाश्वताश्च // 23 // इत्थं श्रीराजगच्छोदयगिरितरणेधर्मघोषस्य सूरेवंशे जातः सुभक्त्या हरिकलशयतिस्तीर्थयात्रां विधाय / नित्यं स्मृत्यै जिनानां विपुलतरलसद्भावपूर्णान्तरात्मा, कांक्षन् पुण्यस्य वृद्धि प्रमुदितमनसा तीर्थमालां स्तवीति // 24|| इति श्रीमेदपाटदेशतीर्थमालास्तवनम् // निदेशक प्राकृत भारती अकादमी १३-ए, मेन मालवीय नगर जयपुर-३०२०१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 9 10 11