Book Title: Medpatdesh Tirthmala
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________ September-2006 प्रज्ञाराजिमण्डलकरे दुर्गे रम्ये युगादीश-चन्द्रप्रभौ शान्ति-पार्श्वम् महावीरमुखार्हतो नौमि सर्वान् एव स्नात्रदृश्व जिनं विन्ध्यपल्याम् // 13 / / (?) दुर्गे श्रीचित्रकूटे वनविपिनझरनिर्झराधुच्चशाले, कीर्तिस्तम्भाम्बुकुण्डद्रुमसरलसरोनिम्नगासेतुरम्ये / पार्श्व श्रीसोमचिन्तामणिमपरजिनान्नौमि नाभेयमुख्यानेवं द्वाविंशतौ श्रीजिनपतिभवनेष्वेकचित्तः समग्रान् // 14 // स्थाने श्रीकरहेटके जिनगृहे श्रीसम्प्रतीये पुरा, विस्तीर्णे वसुवेददेवकुलिकाकीर्णे त्रिभूमण्डपे / रम्ये गर्भगृहालयस्थजिनपै२४र्वेदद्विसंख्यैः सदा, वामेयं सहितं द्विसप्ततिजिनैरेवं मुदा नौम्यहम् // 15 // सालेर-जाजपुर-मण्डल-चित्रकूट-दुर्गेषु वारिपुर-थाणक-चङ्गिकासु / वि( वै )राटदुर्ग-वणहेडक-घांसकादौ संस्थापितान् जिनवरान् गुरुभिः प्रमोदास्पदं मुक्तिदं नाथमेकं, प्रजाभासि दीकसि ग्रामरम्ये / प्रणम्रामरेशं युगादि जिनेशं, प्रमादापहं भावतोऽहं नमामि // 17 // म दित दंना थने Bagic हं १दा मा प्र जा भा सि द भी। जि दि गा यु शं प्रथमजिनेतिगुप्तनामा स्वस्तिकः / Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11