Book Title: Marginalia To Dharmakirtis Pramanaviniscaya I II
Author(s): Christian Lindtner
Publisher: Christian Lindtner

Previous | Next

Page 25
________________ Marginalia to Dharmakīrti's Pramāņaviniscaya 173 21. tābhyām sa dharmi sambaddhaḥ khyāty abhāve 'pi tādęśaḥ / sabdapravștter astīti so 'pīsto vyavahārabhāk l 22. anyathā syāt padārthānām vidhānapratişedhane / ekadharmasya sarvātmavidhānapratisedhanam // 23. anānātmatayā bhede nānāvidhinisedhavat / ekadharminy asamhāro vidhānapratisedhayoh // 24. ekam dharminam uddibya nānādharmasamāśrayam / vidhāv ekasya tadbhājam ivānyeşām upeksakam / 25. nişedhe tadviviktam ca tadanyesām apeksakam / vyavahāram asatyārtham prakalpayati dhir yathā || 26. tam tathaivāvikalpyārthabhedāśrayam upāgatāḥ / anādivāsanodbhūtam bādhante 'rtham na laukikam // tatphalo 'tatphalas cārtho bhinna ekas tatas tataḥ / tais tair upaplavair nītasañcayāpacayair iva || 28. atadvān api sambandhāt kutaścid upanīyate / drstim bhedāśrayais te 'pi tasmād ajñātaviplavāḥ || 29. sarve bhāvāh svabhāvena svasvabhāvavyavasthiteh/ svabhāva parabhāvābhyām yasmād vyāvrttibhāginah // 30. tasmād yato yato 'rthānām vyāvrttis tannibandhanāḥ / jātibhedāḥ prakalpyante tadviseşāvagāhinaḥ 11 31. tasmād yo yena dharmeņa visesaḥ sampratīyate / na sa sakyas tato 'nyena tena bhinnā vyavasthitiḥ // 32. abhāvaniscayaphalānu palabdhiś caturvidhā / isto 'yam arthaḥ sakyeta jñātum so 'tiśayo yadi // 33. drsyasya darśanābhāvakāraṇāsambhave sati / bhāvasyānupalabdhasya bhāvābhāvah pratīyate // 34. istam viruddhakārye 'pi deśakālādyapeksanam/ anyathā vyabhicāri syād bhasmevāsītasādhane // 35. svayam rāgādimān nārtham vetti vedasya nānyataḥ / na vedayati vedo 'pi vedārthasya kuto gatih // 36. tenägnihotram juhuyāt svargakāma iti srutau / khādec chvamāmsam ity esa nārtha ity atra kā pramā // 37. prasiddho lokavādaś cet tatra ko 'tīndriyārthadrk / anekārthesu subdesu yenārtho 'yam vivecitaḥ // 38. svargorvaśyādiśabdaś ca drsto 'rūdhārthavācakah / śabdāntaresu tādrksu tādréy evāstu kalpanā // 39. 40. prasiddhiś ca nļņām vādaḥ pramānam sa ca nesyate / tataś ca bhūyo 'rthagatiḥ kim etad dviştakāmitam // 41. atha prasiddhim ullarghya kalpane na nibandhanam / prasiddher apramānatvāt tadgrahe kim nibandhanam //

Loading...

Page Navigation
1 ... 23 24 25 26 27