Book Title: Marginalia To Dharmakirtis Pramanaviniscaya I II
Author(s): Christian Lindtner
Publisher: Christian Lindtner
View full book text
________________
Marginalia to Dharmakīrti's Pramāņaviniscaya
173
21. tābhyām sa dharmi sambaddhaḥ khyāty abhāve 'pi tādęśaḥ /
sabdapravștter astīti so 'pīsto vyavahārabhāk l 22. anyathā syāt padārthānām vidhānapratişedhane /
ekadharmasya sarvātmavidhānapratisedhanam // 23. anānātmatayā bhede nānāvidhinisedhavat /
ekadharminy asamhāro vidhānapratisedhayoh // 24. ekam dharminam uddibya nānādharmasamāśrayam /
vidhāv ekasya tadbhājam ivānyeşām upeksakam / 25. nişedhe tadviviktam ca tadanyesām apeksakam /
vyavahāram asatyārtham prakalpayati dhir yathā || 26. tam tathaivāvikalpyārthabhedāśrayam upāgatāḥ /
anādivāsanodbhūtam bādhante 'rtham na laukikam // tatphalo 'tatphalas cārtho bhinna ekas tatas tataḥ /
tais tair upaplavair nītasañcayāpacayair iva || 28. atadvān api sambandhāt kutaścid upanīyate /
drstim bhedāśrayais te 'pi tasmād ajñātaviplavāḥ || 29. sarve bhāvāh svabhāvena svasvabhāvavyavasthiteh/
svabhāva parabhāvābhyām yasmād vyāvrttibhāginah // 30. tasmād yato yato 'rthānām vyāvrttis tannibandhanāḥ /
jātibhedāḥ prakalpyante tadviseşāvagāhinaḥ 11 31. tasmād yo yena dharmeņa visesaḥ sampratīyate /
na sa sakyas tato 'nyena tena bhinnā vyavasthitiḥ // 32. abhāvaniscayaphalānu palabdhiś caturvidhā /
isto 'yam arthaḥ sakyeta jñātum so 'tiśayo yadi // 33. drsyasya darśanābhāvakāraṇāsambhave sati /
bhāvasyānupalabdhasya bhāvābhāvah pratīyate // 34. istam viruddhakārye 'pi deśakālādyapeksanam/
anyathā vyabhicāri syād bhasmevāsītasādhane // 35. svayam rāgādimān nārtham vetti vedasya nānyataḥ /
na vedayati vedo 'pi vedārthasya kuto gatih // 36. tenägnihotram juhuyāt svargakāma iti srutau /
khādec chvamāmsam ity esa nārtha ity atra kā pramā // 37. prasiddho lokavādaś cet tatra ko 'tīndriyārthadrk /
anekārthesu subdesu yenārtho 'yam vivecitaḥ // 38. svargorvaśyādiśabdaś ca drsto 'rūdhārthavācakah /
śabdāntaresu tādrksu tādréy evāstu kalpanā // 39. 40. prasiddhiś ca nļņām vādaḥ pramānam sa ca nesyate /
tataś ca bhūyo 'rthagatiḥ kim etad dviştakāmitam // 41. atha prasiddhim ullarghya kalpane na nibandhanam /
prasiddher apramānatvāt tadgrahe kim nibandhanam //

Page Navigation
1 ... 23 24 25 26 27