Book Title: Marginalia To Dharmakirtis Pramanaviniscaya I II
Author(s): Christian Lindtner
Publisher: Christian Lindtner

Previous | Next

Page 26
________________ 174 CH. LINDTNER 42. utpäditā prasiddhyaiva sankā sabdārthaniscaye / yasmān nānārthavrttitvam sabdānām tatra dęśyate // 46 45. anyathāsambhavābhāvān nānāśakteḥ svayam dhvaneḥ / avasyam sankayā bhāvyam niyāmakam apaśyatām // esa sthānur ayam mārga iti vaktīti kascana / anyaḥ svayam bravīmīti tayor bhedah parīksyatām // 47. sarvatra yogyasyaikārthadyotane niyamaḥ kutah / jñātā vātīndriyah kena vivakşāvacanād ste | 48. vivaksā niyame hetuḥ samketas tatprakāśanah / apauruseye sā nāsti tasya saikārthatā kutaḥ // 49. svabhāvaniyame 'nyatra na yojyeta tayā punah / samketaś ca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ // 50. yatra svātantryam icchāyā niyamo nāma tatra kah / dyotayet tena samketo nestām evāsya yogyatām // 51. vrttibuddhipūrva katvād istā sāpravsttiphalā / anyā tu pravrttiphalā tasyā nimittadarsanāt ll. 52. tadbhāvamātrā nurodhe svabhāvo hetur ātmani / upādhyapeksaḥ śuddho vā nāśe kāryatvasattvavat // ahetutvād vināśasya svabhāvād anubandhitā / sāpekṣāņām hi dharmāņām nāvasyambhāviteksyate // 54. etena vyabhicāritvam uktam kāryāvyavasthiteḥ / sarvesām nāśahetūnām hetumannāšavādinām // 55. arthakriyāsamartham yat tad atra paramārthasat / asanto 'ksamikās tesām kramākramavirodhataḥ // asāmarthyāc ca taddhetor bhavaty esa svabhāvatah / yatra nāma bhavaty asmād anyatrāpi svabhāvataḥ / 57. kāryam svabhāvair yāvadbhir avinābhāvi kārame / hetus tadvyabhicāre sa hetumattām vilanghayet // 58. nityam sattvam asattvam vähetor anyānapeksaņāt / apeksāto hi bhāvānām kādācitkatvasambhavaḥ // 59. agnisvabhāvaḥ sakrasya mūrdhā yady agnir eva sah/ athānagnisvabhāvo 'sau dhūmas tatra katham bhavet // 60. dhūmahetusvabhāvo hi vahnis tacchaktibhedavān/ adhūmahetor dhūmasya bhāve sa syād ahetukah // anvayavyatirekād yo yasya dęsto 'nuvartakaḥ / svabhāvas tasya taddhetur ato bhinnän na sambhavaḥ // 62. kāryakāranabhāvād vā svabhāvād vā niyāmakāt / avinābhāvaniyamo 'darśanān na na darsanāt // 63. avasyambhāvaniyamaḥ kah parasyānyathā paraih / arthāntaranimitte vā dharme vāsasi rāgavat // 56. athan 61

Loading...

Page Navigation
1 ... 24 25 26 27