Book Title: Marginalia To Dharmakirtis Pramanaviniscaya I II
Author(s): Christian Lindtner
Publisher: Christian Lindtner
View full book text
________________
174
CH. LINDTNER
42. utpäditā prasiddhyaiva sankā sabdārthaniscaye /
yasmān nānārthavrttitvam sabdānām tatra dęśyate //
46
45. anyathāsambhavābhāvān nānāśakteḥ svayam dhvaneḥ /
avasyam sankayā bhāvyam niyāmakam apaśyatām // esa sthānur ayam mārga iti vaktīti kascana /
anyaḥ svayam bravīmīti tayor bhedah parīksyatām // 47. sarvatra yogyasyaikārthadyotane niyamaḥ kutah /
jñātā vātīndriyah kena vivakşāvacanād ste | 48. vivaksā niyame hetuḥ samketas tatprakāśanah /
apauruseye sā nāsti tasya saikārthatā kutaḥ // 49. svabhāvaniyame 'nyatra na yojyeta tayā punah /
samketaś ca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ // 50. yatra svātantryam icchāyā niyamo nāma tatra kah /
dyotayet tena samketo nestām evāsya yogyatām // 51. vrttibuddhipūrva katvād istā sāpravsttiphalā /
anyā tu pravrttiphalā tasyā nimittadarsanāt ll. 52. tadbhāvamātrā nurodhe svabhāvo hetur ātmani /
upādhyapeksaḥ śuddho vā nāśe kāryatvasattvavat // ahetutvād vināśasya svabhāvād anubandhitā /
sāpekṣāņām hi dharmāņām nāvasyambhāviteksyate // 54. etena vyabhicāritvam uktam kāryāvyavasthiteḥ /
sarvesām nāśahetūnām hetumannāšavādinām // 55. arthakriyāsamartham yat tad atra paramārthasat /
asanto 'ksamikās tesām kramākramavirodhataḥ // asāmarthyāc ca taddhetor bhavaty esa svabhāvatah /
yatra nāma bhavaty asmād anyatrāpi svabhāvataḥ / 57. kāryam svabhāvair yāvadbhir avinābhāvi kārame /
hetus tadvyabhicāre sa hetumattām vilanghayet // 58. nityam sattvam asattvam vähetor anyānapeksaņāt /
apeksāto hi bhāvānām kādācitkatvasambhavaḥ // 59. agnisvabhāvaḥ sakrasya mūrdhā yady agnir eva sah/
athānagnisvabhāvo 'sau dhūmas tatra katham bhavet // 60. dhūmahetusvabhāvo hi vahnis tacchaktibhedavān/
adhūmahetor dhūmasya bhāve sa syād ahetukah // anvayavyatirekād yo yasya dęsto 'nuvartakaḥ /
svabhāvas tasya taddhetur ato bhinnän na sambhavaḥ // 62. kāryakāranabhāvād vā svabhāvād vā niyāmakāt /
avinābhāvaniyamo 'darśanān na na darsanāt // 63. avasyambhāvaniyamaḥ kah parasyānyathā paraih /
arthāntaranimitte vā dharme vāsasi rāgavat //
56.
athan
61

Page Navigation
1 ... 24 25 26 27