Book Title: Marginalia To Dharmakirtis Pramanaviniscaya I II
Author(s): Christian Lindtner
Publisher: Christian Lindtner
View full book text
________________
Marginalia to Dharmakīrti's Pramāņaviniscaya
171
yathā rāgādivedane yadā tadā na samcodya yad yad evābhibhāvyate yan naivam tad vibhedavat yasmād ekam anekam ca
56b 40c 31b 26b 51c
que
8a 49c 6c 7b 350 170
37 a
rūpam teşām na vidyate o rūpam muktvāvabhūsinaḥ rūpabhedam hi paśyanti
51d 44b 50c
55a 36a 35b 350 52 a
14d 9a 33a 22d
samketasmaranopāyam satyāḥ katham syur ākārās sa paścâd api tena syād sambandham laukikīm sthitim
sambandho na prasidhyati sarvaivendriyajā matiḥ savyāpāram ivābhāti sahopalambhaniyamād sā ca tasyātmabhūtaiva sādhanam meyarūpatā sādhane 'nyatra tatkarma sādharmyadarśanāl loke sāmarthyena samudbhavāt sāmānyam buddhyabhedataḥ sā yogyateti ca proktam siddhiḥ syād vyatirekataḥ sidhyed asādhanatve 'sya sukhādīnām ananyabhak so'rtho vyavahito bhavet stimitenantarātmanā osthiter anyadhiyām gateh sthito 'pi caksuşā rūpam spastārthapratibhāsitā smaraņād abhilāseņa smārtam sabdānuyojanam svapne 'pi smaryate smärtam svayam saiva prakāšate svasamvit phalam isyate
ovasthāyām indriyād gatau vikalpotthāpitā sā ca vikalpo 'vastunirbhāsād vijñānābhinnahetujam vitathapratibhāsini viparyäsitadarsanaiḥ · vibhaktalaksaņagrāhyao
visesaņam visesyam ca višesāt prītitāpayoḥ visamvādād upaplavah °vyavasāyena neha tat vyavahāraḥ pravartate vyāpāreņa svakarmaņi
54b
45 b 39c
7а
160 58c 59d 26c 21 b 5d 13b
2b 13c 32b
23b 33b 52d 180 37b
18c
śabdenāvyāpstākşasya ośūnye tac cāksuse katham
15a 8d
5b 32c 38d 41 b
samvitsāmarthyabhāvinaḥ samsargād avibhāgaś ced samhrtya sarvataś cintām
18b 25a 13a
hetutvam eva yuktijñā
20c
A revised edition of the stanzas of PVin II"
anumānam dvidhā svārtham trirūpāl lingato 'rthadȚk /
atasmims tadgraho bhrāntir api sambandhatah pramā // 2. yo hi bhāvo yathābhūtaḥ sa tādrglingacetasaḥ /
hetus tajjā tathābhūte tasmād vastuni lingidhih //
47 The numbering of the verses follows my remarks above. Spaced words or clauses are reconstructed from Tib. and parallel Sanskrit sources. In 55c I prefer the v. 1. teşām for tasmāt. STEINKELLNER's reconstruction of 52 ab (his 53 ab) violates the metre. A few emendations, mainly of misprints, have tacitly

Page Navigation
1 ... 21 22 23 24 25 26 27