Book Title: Mahopadhyaya Jaysagar
Author(s): Agarchand Nahta
Publisher: Z_Manidhari_Jinchandrasuri_Ashtam_Shatabdi_Smruti_Granth_012019.pdf

View full book text
Previous | Next

Page 3
________________ अपिच-संवत् १४८७ वर्षे सहोदर भावस्थितोपाध्यायश्रीजय सागरगणिसान्निध्यमासाद्य महाविभूत्या च महामहिम्ना, यात्रां महातोर्थ युगेऽव्यकार्षीत् । सङ्घयुक्तो महता महिष्ठः सङ्घ शतां मण्डलिकः प्रपन्नः || १७ || सवत् १५०३ वर्षे तत्सान्निध्यादेव - लोकोत्तरा स्फातिरुदारता च, लोकोत्तरं सङ्घजनच नच । शत्रुञ्ज रैवतके च यात्रा कृताद्भ ता मण्डलिकेन भूयः ॥ १८ ॥ समं मण्डलिनैव, मालाकश्च महीपतिः । तदा सङ्घपती जातौ प्रिया मण्डलिकस्य तु ॥ ११॥ रोहिणी नामतः ख्याता मांजुर्मालाङ्गना पुनः । काई महोत्साहा, महीपतिसधम्मिणी ॥२०॥ आसदन् सङ्घपत्नीत्वमेतास्तिस्रः कुलस्त्रियः । प्रायेण हि पुरन्ध्रीणां महत्त्वं पुरुषाश्रितम् ॥२१॥ अर्बुदाद्विशिरस्युच्च-स्ते प्रासादं चतुर्मुखम् । भ्रातरं कारयन्ति स्म, त्रयो मण्डलिकादयः ॥२२॥ इतश्च चान्द्रे कुठे श्रीजिनचन्द्रसूरिः संविज्ञभावोऽभयदेवसूरिः । द्वल्लभः श्री जिनवल्लभोऽपि युगप्रधानो जिनदत्तसूरिः ॥२३॥ कान्हड़ भारमल-भावदेव - भीमदेव मंडन दसाज पाल्हा भा०सारू जिनदत्त (दीक्षा ली ) गोविंदराज रत्नराज - हर्षराज Jain Education International [ ८६ ] भोज छाडादि ५ देल्हा 1 की हट ― - भाग्याद्भुतः श्रीजिनचन्द्रसूरिः क्रियाकठोरो जिनपत्तिसूरिः । जिनेश्वरः सूरिरुदारवृत्तो, जिनप्रबोधो दुरितान्निवृत्तः ||२४|| प्रभावक : श्री जिनचन्द्रसूरिः सूरिजिनादिः कुशलान्तशब्दः । पद्मानिधिः श्रजितपद्मसूरि लब्धेर्निधानं जिनलब्धिसूरिः ||२५|| संगिक : श्रीजिनचन्द्रसूरिजिनोदयः सूरिरभूदभूरिः । ततः परं श्रीजिनराजसूरिः सौभाग्य सीमा श्रुतसम्पदोकः ||२६|| तदास्पदव्योम तुषाररोचि विरोचते श्रीजिनभद्रसूरिः । तस्योपदेशामृतपानतुष्ट स्तेषु त्रिषु भातृषु पुण्य पुष्टः ||२७|| श्रीवते वीरजिनेन्द्र चैत्ये, विधाप्य सद्ददेवकुलीं कुलीनः । महीपतिः सङ्घपतिः सुवर्णाक्षरैर्मुदा लेखयतिस्म कल्पम् ॥ २८ ॥ युग्मम् संवत् १५०६ वर्षे - श्रीजयसागर वाचक विनिम्मिता सदसि वाच्यमानाऽसौ । कल्पप्रशस्तिरमला नन्दत्वानन्दकल्पलता ||२६|| इति श्री खरतर गुरुभक्त सङ्घपति मण्डलिक भ्रातृ सङ्घपति सा० महीपति कल्पपुस्तक प्रशस्तिः पद्मसिंह खीम सिंह - स्त्री - खीमणी I हरिपाल वीरम झांटा भा० अमरी नगराज आसिग ( आसराज ) स्त्री-सोषु श्रीपाल - भीमसिंह 1 मंडलिक भा०होराई - रोहिणी । साजण भा० सोनाई अंबड सं० १५११ को प्रशस्ति में गणपति, उदयराज मेघराज के नाम अधिक है । माला भा० मांजू For Private & Personal Use Only - बडुयाक प्रथमराज I महीपति पोमसिंह-लक्ष्मसिंह - रणमल T सहसमल - वस्तुपाल स्थावर- - पूतली भा० 1 देवचंद्र हरिचंद्र ( स्त्रो को बाई ) www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5