Book Title: Mahakavi Shobhanmuni Ane Temni Krutio
Author(s): Himanshuvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ જિનસ્તુતિ ચતુર્વિશતિકાનાં (७) सिद्धान्तस्तुतिः। सिद्धान्तः स्ताद् अहितहतयेऽख्यापयद् यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैर्यं च मोदाद् विहायः-- सद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥ ३१ ॥ मन्दाक्रान्ता । (८) श्रीजिनेन्द्राणां स्तुतिः। जिनवरततिर्जीवालीनामकारणवत्सलाs समदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुक्पङ्कत्या नूता तनोतु मति ममाऽसमदमहितामारादिष्टा समानवराजया ॥ ४२ ॥ - हरिणीछन्दः । (९) जिनभारत्याः स्वरूपम् । नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा - ऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान् मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥४७॥ - स्रग्धरावृत्तम् । (१०) समस्तजिनवराणां स्तुतिः। सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते सकलभारतीरा यताः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37