________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
જિનસ્તુતિ ચતુર્વિશતિકાનાં (७)
सिद्धान्तस्तुतिः। सिद्धान्तः स्ताद् अहितहतयेऽख्यापयद् यं जिनेन्द्रः
सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैर्यं च मोदाद् विहायः--
सद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥ ३१ ॥
मन्दाक्रान्ता ।
(८)
श्रीजिनेन्द्राणां स्तुतिः। जिनवरततिर्जीवालीनामकारणवत्सलाs
समदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुक्पङ्कत्या नूता तनोतु मति ममाऽसमदमहितामारादिष्टा समानवराजया ॥ ४२ ॥
- हरिणीछन्दः । (९)
जिनभारत्याः स्वरूपम् । नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा
- ऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान् मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥४७॥
- स्रग्धरावृत्तम् । (१०)
समस्तजिनवराणां स्तुतिः। सदानवसुराजिता असमरा जिना भीरदाः
क्रियासु रुचितासु ते सकलभारतीरा यताः ।
For Private And Personal Use Only