Book Title: Kunthunath Charitram
Author(s): Shubhvardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Mahavir Jain Anna Kendi Acharya sun Kalnasagarnuncyanmandir चरित्रम कुथुनाथ । त्रिविंशतिसहस्राणि साईसप्तशतानि च ॥ विहृत्य वत्सराणां च श्रीकुंथुर्वसुधातले ॥ १४ ॥ ॥१०॥ समेतशैलशिखरे माप्ति कार्तिकनाम्नि च ॥ शशिकृत्तिकयोर्योगे महोदयमथागमत् ॥ ४५ ॥ एवी रीते श्रीकुथुस्वामी ग्रेवीशहजार, सातसो अने पचाशवर्ष सुधी पृथ्वीपर विहार करी समेतपर्वतना शिखर उपर कार्तिकमासमां चंद्र अने कृत्तिकाना योगमा अर्थात् पूर्णिमाने दिवसे निवार्णने प्राप्त थया. ॥ ४४ ॥ ४५ ॥ निर्वाणमहिमा चक्रे स सर्षमसुरामरैः ॥ बहवः साधवः स्वामिसार्द्ध सिद्धिपुरीं ययुः ॥ ४६ ।। अर्थः-ऋषिओ, देवो अने असुरोए पण एोश्रीना निर्वाणनो महिमा गायो अने घणा साधुओ ए स्वामीनी साथे सिद्धिपुरीमां गया. ततः कोटिशिलायां च जिन कुंथोरनुक्रमात् ॥ साधुकोटियुता अष्टाविंशतिर्युगपुरुषाः ॥४७॥ अर्थः-ते पटी जिनेश्वर कुथुस्वामीनी पाछळ अट्ठावीश युगपुरुषो करोडो साधुओनी साये कोटिचिलापर गया. ॥ ४७ ।। ॥ इतिश्री ऋषिमंडलवृत्ती प्रथमखंडे श्रोकुंथुनाथचरित्रं समाप्तम् ॥ ॥ आ ग्रंथ श्रोशुभवर्धनगणिजीए रचेली ऋषिमंडलनामनी टीकामांथो ओधरी स्वपरना श्रेयने माटे पोताना श्रीजेनभास्करोदय प्रेसमा छापी प्रसिद्ध करेल छे ॥ श्रीरस्तु ॥ 134584-% ॥१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12