Book Title: Kunthunath Charitram
Author(s): Shubhvardhan Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ ShaMahavir Jain AradhanaKendra Acharya Shri K agarur yamandir चरित्रम 3 श्रद्धायुक्त मनवाळा, बन्ने प्रकारनां तपमा परायण अने सदा देव अने गुरुनी भक्तिमा आसक्त रहेनारा होय हे तेओ थोडाज कुंथुनाथ बखतमा निर्वाणगामी थाय हे. ॥ ३८ ॥ ३९ ॥ एवं धर्मेहता प्रोक्त सुसंवेगाऽभवत्सभा ॥ गृहूर्णति केऽपि चारित्रं गृहिधर्म च केचन ॥१०॥ अर्थः-एपी रीते अर्हत भगवाने उपदेश आपता ने श्रवण करनारी सभामां एवी असर थइ के केटलाकोए चारित्र ग्रहण कर्यु | हा अने केटलाकोए गृहस्थधर्म ग्रहण कयों. ॥ ४०॥ 3 तत्र शंबनृपस्त्यक्त्वा राज्य तृणमिवाखिलम् ॥ निष्क्रांतः स्वामिनः पाश्व गणभृत्प्रघनोत्सवः ॥ ४१ ॥ अर्थः-त्यां शंब नामे गना पोताना समग्र राज्यने तृणनीमाफक तजी दइने निकळ्यो अने अति उत्सवसाथे स्वामीना पडखामां तेनो गणभृत् थयो. ॥ ४१ ।।। पष्टिसहस्रप्रमिताः शिष्याः शंवादिकाविभोः ।। साध्याः षष्टिशताः षष्टिसहस्रप्रमितास्तथा ॥ ४२ ॥ लक्षमेकोननवतिसहस्राः श्रावकाः पुनः ॥ एकाशीतिसहस्राढ्यास्त्रिलक्षाः श्राविकास्तथा ॥ ४३ ॥ अर्थः-साठ हजार शंबराजा वगेरे, छासठ हजार साध्य देवो, एक लाखने नवाणु हजार श्रावको तथा त्रण लाख अने एकाशी हजार प्राधिकाभो ए प्रमाणे ते पमुना शिष्य थपा. ॥ ४२ ॥ ४३ ।। 84546464%+: SEX For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12