Book Title: Kumarpal Pratibodh Author(s): Somprabhacharya, Jinvijay Publisher: Central Library View full book textPage 9
________________ Süktimuktávali --Another work by this author is known as "Sitklimuktavali,” It consists of hundred verses of a miscellaneous nature. It is sometimes known as "Sinduraprakara" because its first verse begins with the words: "सिन्दुरप्रकर" and very often it is also called by the name "Somashataka', because it consists of 'hundred' verses composed by Somaprabháchárya. This work is well-known among the Jains and is repeated by heart by many a man and woman of the Jain community. It is written after the style of Bhartrihari's "Niti-Shataka and contains short but pithy dis. quisitions on such subjects as, non-slaughter, truthfulness, non-stealing, purity, goodness etc. Its composition is very simple, interesting and easy of understanding. Some of the verses from this work are found quoted in the present work of "Kumarapala-pratibodha. शिष्यस्तयोरजितदेव इति प्रसिद्धः सूरिः समस्तगुणरत्ननिधिर्बभूव । प्रीतिं यदक्षिकमले मुनिभृङ्गराजि रास्वादितश्रुतरसा तरसा बबन्ध ॥ श्रीदेवसूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसाः। येषामबाधारचितस्थितीनां नालीकमैत्रीमुदमाततान ॥ विशारदशिरोमणेरजितदेवसूरिप्रभो विनेयतिलकोऽभवद्विजयसिंहसूरिर्गुरुः । जगत्रयविजेतृभिर्विमलशीलवर्मावृतं व्यभेदि न कदाचन स्मरशरैयदीयं मनः ॥ गुरोस्तस्य पदाम्भोजप्रसादान्मन्दधीरपि । श्रीमान्सोमप्रभाचार्यश्चरित्रं सुमतेय॑धात् ॥ प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी ___ वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरजितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ सूनुस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता मुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकारकरुणासौजन्यसत्यक्षमा दाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनो मन्यते ॥ तस्य पौषधशालायां पुरेऽणहिलपाटके। निष्प्रत्युहमिदं प्रोक्तं पदार्थान्तं (?)......॥ अनाभोगात्किञ्चित्किमपि मतिवैकल्यवशतः किमत्यौत्सुक्येन स्मृतिविरहदोषेण किमपि । मयोत्सूत्रं शास्त्रे यदिह किमपि प्रोक्तमखिलं क्षमन्तां धीमन्तस्तदसमदयापूर्णहृदयाः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 564