Book Title: Kiratarjuniyam
Author(s): Vibhar Mahakavi, Virendra Varma
Publisher: Jamuna Pathak Varanasi

View full book text
Previous | Next

Page 77
________________ ७४ किरातार्जुनीयम् त्वत्त्वत्तः एष्यतोरागमिष्यतीः । धातूनामनेकार्थत्वादुक्तार्थसिद्धिः । अथवाङ्पूर्वः पाठः । ' एत्येधत्यूट्सु' इति वृद्धिः । 'लुट: सद्वा' इति शतृप्रत्ययः । 'उगितश्च' इति ङीप् । 'आच्छीनयोर्नुम्' इति विकल्पान्नुमभावः । भियो भयहेतून् । विपद इत्यर्थः । चिन्तयति आलोचयत्येव । स एवाहअहो बलवद्विरोधिता दुरन्ता दुष्टावसाना । सार्वभौमस्यापि प्रबलैः सह वैरायमाणत्वमनर्थपर्यवसाय्येवेति तात्पर्यम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।। २३ ॥ कथाप्रसंगेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद् व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ||२४|| अ० – कथाप्रसंगेनजनैः उदाहृतात् दुःसहात् तवाभिधानात् मन्त्रपदात् अनुस्मृताखण्डलसूनुविक्रमः नताननः उरगः इव कथाप्रसंगेन जनैः उदाहृतात् दुःसहात् तव अभिधानात् अनुस्मृताखण्डलसूनुविक्रमः सः नताननः ( सन् ) व्यथते । श० – कथाप्रसंगेनजनैः = विषवैद्यों ( कथाप्रसंग = वार्ता अथवा विषवैद्य) में जो श्रेष्ठ लोग हैं उनके द्वारा, विषवैद्यों (सपेरों) में इन जन अर्थात् श्रेष्ठ जनों (लोगों ) के द्वारा । उदाहृतात् = उच्चारित, उच्चारण किए हुए। दुःसहात् = असह्य, अत्यन्त कठोर । तवाभिधानात् = तार्क्ष्य ( त ) और वासुकि (व) के नाम से युक्त, तार्क्ष्य (गरुड) तथा वासुकि ( नागराज ) के नाम वाले । मन्त्रपदात् = ( विष दूर करने वाले ) मन्त्र के पद से । अनुस्मृताखण्डलसूनुविक्रमः = स्मरण कर लिया है इन्द्र ( आखण्डल ) के अनुज ( सूनु = पुत्र अथवा अनुज ) के पक्षी (वि = पक्षी) के पादविक्षेप ( क्रम) को जिसने ऐसे, इन्द्र के अनुज ( वाहनभूत गरुड ) के पादविक्षेप ( पादप्रहार आक्रमण ) का स्मरण कर ( उपेन्द्र = विष्णु ) के पक्षी उरग इव = सर्प लेने वाले । नताननः = मुख (फण ) को नीचे किए हुए । की तरह । कथाप्रसंगेन = बातचीन ( वार्तालाप ) के गोष्ठियों के प्रसङ्ग में । जनैः = लोगों के द्वारा । उदाहृतात् = उच्चारणः प्रसङ्ग में, विचार

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126