Book Title: Khuddakpatho
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
७
निधिकण्ड-सुत्तं
[ निधी वा ठाना चवति, सञ्जा वास्स विमुय्हति,
नागा वा अपनामेन्ति यक्खा वा पि हरन्ति नं ॥४॥ अप्पिया वा' पि दायादा उद्धरन्ति अपस्सतो;
यदा पुञक्खयो होति, सब्बमेतं विनस्सति ॥५॥ यस्स दानेन सीलेन संयमेन दमेन च
निधी सुनिहितो होति इत्थिया पुरिसस्स वा ॥६॥ चेतियम्हि च संघे वा पुग्गले अतिथीसु वा
मातरि पितरि वापि अथो जेट्टम्हि भातरि ॥७॥ एसो निधि सुनिहितो अजेय्यो अनुगामिको,
पहाय गमनीयेसु एतमादाय गच्छति ॥८॥ असाधारणं अञ्जेसं अचोराहरणो निधि;
कयिराथ धीरो पुञानि, यो निघि अनुगामिको ॥९॥ एस देवमनुस्सानं सब्बकामददो निधि,
यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भति ॥१०॥ सुवण्णता सुस्सरता सुसण्ठानसुरूपता
__ आधिपच्च परिवारो, सब्बमेतेन लब्भति ॥११॥ पदेसरज्जं इस्सरियं चक्कवत्तिसुखं पि यं
देवरज्जम्पि दिब्बेसु, सब्बमेतेन लन्भति ॥१२॥ मानुसिका च सम्पत्ति देवलोके च या रति
या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति ॥१३॥ मित्तसम्पदमागम्म योनिसो वे पयुञ्जतो
विज्जा विमुत्ति वसीभावो, सब्बमेतेन लब्भति ॥१४॥ पटिसम्भिदा विमोक्खा च या च सावकपारमी
पच्चेकबोधि बद्धभूमि, सब्बमेतेन लब्भति ॥१५॥ एवं महत्थिका एसा यदिदं पुञ्जसम्पदा,
तस्मा धीरा पसंसन्ति पण्डिता कतपुञ्जतं ॥१६॥
निधिकण्ड-सुत्तं निहितं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 12 13 14 15 16