Book Title: Khuddakpatho
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
६ ]
खुद्दकपाठो
पहूतं अन्नपानम्हि सक्कच्चं अनुमोदरे । "चिरं जीवन्तु नो जाती, येसं हेतु लभामसे ॥ ५ ॥ अम्हाकञ्च कता पूजा दायका च अनिप्फला" । नहि तत्थ कसी अत्थि गोरक्खेत्य न विज्जति ॥ ६ ॥ वाणिज्जा तादिसी नत्थि हिरन कयाक्कयं । इतो दिन्नेन यापेन्ति पेता कालकता तर्हि ||७|| उन्नमे उदकं वुटुं यथा निन्नं पवत्तति । एवमेव इतो दिन्नं पेतानं उपकप्पति ॥८॥ यथा वारिवहा पूरा परिपूरेन्ति सागरं । एवमेव इतो दिन्नं पेतानं उपकप्पति ॥९॥
तिमित्ता सखा च मे" ।
"अदासि मे, अकासि मे, पेतानं दक्खिणं दज्जा
पुब्बेकतमनुसरं ॥१०॥
नहि रुण्णं वा सोको वा या चञ्ञा परिदेवना । न तं पेतानं अत्थाय एवं तिट्ठन्ति ञातयो ॥११॥
अयञ्च खो दक्खिणा दिन्ना संघम्हि सुर्पातिट्ठिता. दीघरतं हिताय' स्स ठानसो उपकप्पति. ॥१२॥
सो जतिघम्मो च अयं निदस्सितो, पेतानं पूजा च कता उळारा; बलञ्च भिक्खूनं अनुप्पदिन्नं, तुम्हेहि पुञ् पसुतं अनप्पकं ।।१३।। तिरोकुड्ड-सुत्तं निट्ठितं
८ - निधिकगड - सुत्तं
निधि निघेति पुरिसो गम्भीरे ओदकन्तिके,
'अत्थे किच्चे समुप्पन्ने अत्याय मे भविस्सति ॥ १ ॥ राजतो वा दुरुत्तस्स चोरतो पीळितस्स वा,
इणस्स वा पमोक्खाय, दुब्भिक्खे आपदासु वा' ; एतदट्ठाय लोकस्मि निधि नाम निधीयते ॥२॥ नाव सुनिहितो सन्तो गम्भीरे ओदकन्तिके
न सब्बो सब्बदा एव तस्स तं उपकप्पति ॥ ३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 11 12 13 14 15 16