Book Title: Khuddakpatho
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
Catalog link: https://jainqq.org/explore/034537/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ग्रंथ 247 6B I 105 13 312 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ 4426 खुद्दकपाठो 3११ राहुलसङ्किच्चानेन आनन्दकोसल्लानेन जगदीसकस्सपेन च सम्पादितो उत्तमभिक्खुना पकासितो २४८१ बुद्धवच्छरे (1937 A.C.) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ प्राङिनवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम् । संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः। प्राय: Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः । अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति-- कार्तिकशुक्लैकादश्यां २४८० बुद्धाब्दे राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ सुत्त-सूची पिट्ठको १-सरणत्तयं २-दस सिक्खापदं ३-द्वत्तिंसाकारं ४-कुमारपञ्हं ५-मडगलसुत्तं ६-रतनसुत्तं ७-तिरोकुड्डुसुत्तं ८--निधिकण्डसुत्तं ९–मेत्तसुत्तं to or on or rx 5 w v Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ नमो तम्स भगवतो अरहतो सम्मा सम्बुद्धम्स खुद्दकपाठो १-सरणत्तयं बुद्धं सरणं गच्छामि। धम्म सरणं गच्छामि। संघं सरणं गच्छामि ॥ दुतियम्पि बुद्धं सरणं गच्छामि । दुतियम्पि धम्म सरणं गच्छामि । दुतियम्पि संघं सरणं गच्छामि ।। ततियम्पि बुद्धं सरणं गच्छामि । ततियम्पि धम्म सरणं गच्छामि । ततियम्पि संघं सरणं गच्छामि ।। सरणत्तयं २-दस सिक्खापदं १—पाणातिपाता वेरमणी सिक्खापदं समादियामि । २-अदिन्नादाना वेरमणी सिक्खापदं समादियामि । ३-अब्रह्मचरिया वेरमणी सिक्खापदं समादियामि । ४-मुसावादा वेरमणी सिक्खापदं समादियामि । ५-सुरामेरयमज्जपमादट्ठाना वेरमणी सिक्खापदं समादियामि । ६-विकालभोजना वेरमणी सिक्खापदं समादियामि। ७-नच्चगीतवादितविसूकदस्सना वेरमणी सिक्खापदं समादियामि । ८-मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना वेरमणी सिक्खापदं समा दियामि। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ २ ] खुद्दकपाठो ९-उच्चासयनमहासयना वेरमणी सिक्खापदं समादियामि। १०-जातरूपरजतपटिग्गहणा वेरमणी सिक्खापदं समादियामि। वस सिक्खापदं ३-द्वतिंसाकारं अत्थि इमस्मि काये केसा लोमा नखा दन्ता तचो, मंसं नहारु अट्टि अट्टिमिजा वक्कं, हदयं यकनं किलोमकं पिहकं पप्फासं, अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेलो सिंघाणिका लसिका मुत्तं, मत्थके मत्थलुङगंति । द्वतिसाकारं ४-कुमारपज्ह एकनाम कि ? सब्बे सत्ता आहारठितिका । द्वे नाम किं ? द्वे नामञ्च रूपञ्च । तीणि नाम किं ? तीणि तिस्सो वेदना । चत्तारि नाम किं ? चत्तारि अरियसच्चानि । पञ्च नाम किं ? पञ्च उपादानक्खन्धा। छ नाम किं ? छ अज्झत्तिकानि आयतनानि । सत्त नाम कि ? सत्त बोज्झङ्गा । अट्ठ नाम किं ? अरियो अटुडगिको मग्गो । नव नाम किं ? नव सत्तावासा । दस नाम किं ? दस हंगेहि समन्नागतो अरहा'ति वुच्चति। कुमारपञ्हं ५-मंगल-सुत्तं एवं मे सुतं-एक समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अय खो अज्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ मंगल-सुतं [ ३ केवलकप्पं जेतवनं ओभासेत्त्वा येन भगवा तेनुपसङकमि, उपसंकमित्त्वा भगवन्त अभिवादेत्वा एकमन्तं अट्ठासि । एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि— " बहु देवा मनुस्सा च मङ्गलानि अचिन्तयुं । आकंखमाना सोत्थानं ब्रूहि मङगलमुत्तमं ॥१॥ असेवना च बालानं पण्डितानञ्च सेवना । पूजा च पूजनीयानं एतम्मङगलमुत्तमं ॥२॥ पतिरूपदेसवासो च पुब्बे च कतपुञ्ञता । अत्तसम्मापणिधि च एतम्मङगलमुत्तमं ॥३॥ बाहुसच्चञ्च सिप्पञ्च विनयो च सुसिक्खितो । सुभासिता च या वाचा, एतम्मङगलमुत्तमं ॥४॥ मातापितु उपट्ठानं पुत्तदारस्स सङ्गहो । अनाकुला च कम्मन्ता एतम्मङगलमुत्तमं ॥५॥ दानञ्च धम्मचरिया च आतकानञ्च सङ्गहो । अनवज्जानि कम्मानि एतम्मङगलमुत्तमं ॥६॥ आरतिविरती पापा मज्जपाना च सञ्ञमो । अप्पमादो च धम्मेसु, एतम्मङगलमुत्तमं ॥७॥ गारवो च निवातो च सन्तुट्ठी च कतञ्जता । कालेन धम्मसवनं, एतम्मङगलमुत्तमं ॥ ८ ॥ स्वन्ती च सोवचस्सता समणानञ्च दस्सनं । कालेन धम्मसाकच्छा, एतम्मङगलमुत्तमं । ९॥ तपो च ब्रह्मचरियञ्च अरियसच्चान दस्सनं । निब्बानसच्छिकिरिया च, एतम्मङगलमुत्तमं ॥ १०॥ फुटुस्स लोकधम्मेहि चित्तं यस्स न कम्पति । असोकं विरजं खेमं, एतम्मङ्गलमुत्तमं ॥११॥ एतादिसानि कत्वान सब्बत्थमपराजिता । सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तमं ॥१२॥ मङ्गल-सुत्तं निट्टितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ खुद्दकपाठो ६-रतन सुत्तं यानीघ भूतानि समागतानि भम्मानि वा यानि व अन्तलिक्खे । सब्बे'व भूता सुमना भवन्तु अथोपि सक्कच्च सुणन्तु भासितं ॥१॥ तस्मा हि भता निसामेथ सब्बे मेत्तं करोथ मानसिया पजाय । दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता ॥२॥ यंकिञ्चि वित्तं इघ वा हुरं वा सग्गेसु वा यं रतनं पणीतं । न नो समं अत्थि तथागतेन इदम्पि बुद्ध रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥३॥ खयं विरागं अमतं पणीतं, यदज्झगा सक्यमुनी समाहितो। न तेन धम्मेन सम'त्थि किञ्चि इदम्पि धम्मे रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥४॥ यम्बुद्धसेट्ठो परिवण्णयी सुचिं समाधिमानन्तरिक माहु । समाधिना तेन समो न विज्जति इदम्पि धम्मे रतनं पणीतं । एतेन सच्चेन सुवत्यि होतु ॥५॥ ये पुग्गला अट्ठसतम्पसत्था चत्तारि एतानि युगानि होन्ति। ते दक्खिणेय्या सुगतस्स सावका एतेसु दिन्नानि महप्फलानि । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥६॥ ये सुप्पयुत्ता मनसा दळ्हेन निक्कामिनो गोतमसासनम्हि । ते पत्तिपत्ता अमतं विगय्ह लद्धा मुघा निब्बुर्ति भुञ्जमाना । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥७॥ यथिन्दखीलो पठवि सितो सिया चतुब्भि वातेहि असम्पकम्पियो । तथूपमं सप्पुरिसं वदामि यो अरियसच्चानि अवेच्च पस्सति । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥८॥ ये अरियसच्चानि विभावयन्ति गम्भीरपोन सुदेसितानि । किञ्चापि ते होन्ति भुसप्पमत्ता न ते भवं अट्ठमं आदियन्ति । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥९॥ सहा वस्स दस्सनसम्पदाय तयस्सु धम्मा जहिता भवन्ति । सक्कायदिट्ठि विचिकिच्छितञ्च सीलब्बतं वापि यदत्थि किञ्चि । चतूहपायेहि च विप्पमुत्तो छ चाभिठानानि अभब्बो कातुं । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥१०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ तिरोकुड्ड-सुत्तं किञ्चापि सो कम्मं करोति पापकं कायेन वाचा उद चेतसा वा । अभब्बो सो तस्स पटिच्छादाय अभब्बता दिट्ठपदस्स वुत्ता । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥११॥ वनप्पगुम्बे यथा फस्सितग्गे गिम्हानमासे पठमस्मि गिम्हे । तथूपमं धम्मवरं अदेसयि निब्बानगामि परमं हिताय । इदम्पि बुद्धे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ।।१२।। वरो वर वरदो वराहरो अनुत्तरो धम्मवरं अदेसयि । इदम्पि बुद्ध रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥१३॥ 'खीणं पुराणं नवं नत्थि-सम्भवं'-विरत्तचित्ता आयतिके भवस्मिं । ते खीणबीजा अविरूहिछन्दा निब्बन्ति धीरा यथायम्पदीपो । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥१४॥ यानीध भूतानि समागतानि भुम्मानि वा यानि व अन्तलिक्खे । तथागतं देवमनुस्सपूजितं बुद्धं नमस्साम, सुवत्थि होतु ॥१५।। यानीध भूतानि समागतानि भुम्मानि वा यानि व अन्तलिक्खे । तथागतं देवमनुस्सपूजितं धम्मं नमस्साम सुवत्थि होतु ।।१६।। यानीध भूतानि समागतानि भुम्मानि वा यानि व अन्तलिक्खे । तथागतं देवमनुस्सपूजितं संघं नमस्साम सुवत्थि होतु ॥१७॥ रतन-सुत्तं निट्टितं 9-तिरोकुड्ड-सुत्तं तिरोकुड्डेसु तिट्ठन्ति सन्धिसिंघाटकेसु च । द्वारबाहासु तिट्ठन्ति आगन्त्वान सकं घरं ॥१॥ पहूते अन्नपानम्हि खज्जभोज्जे उपट्ठिते । न तेसं कोचि सरति सत्तानं कम्मपच्चया ॥२॥ एवं ददन्ति जातीनं ये होन्ति अनुकम्पका । सुचिं पणीतं कालेन कप्पियं पानभोजनं ॥३॥ इदं वो आतिनं होतु, सुखिता होन्तु ञातयो । ते च तत्थ समागन्त्वा जातिपेता समागता ॥४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ ६ ] खुद्दकपाठो पहूतं अन्नपानम्हि सक्कच्चं अनुमोदरे । "चिरं जीवन्तु नो जाती, येसं हेतु लभामसे ॥ ५ ॥ अम्हाकञ्च कता पूजा दायका च अनिप्फला" । नहि तत्थ कसी अत्थि गोरक्खेत्य न विज्जति ॥ ६ ॥ वाणिज्जा तादिसी नत्थि हिरन कयाक्कयं । इतो दिन्नेन यापेन्ति पेता कालकता तर्हि ||७|| उन्नमे उदकं वुटुं यथा निन्नं पवत्तति । एवमेव इतो दिन्नं पेतानं उपकप्पति ॥८॥ यथा वारिवहा पूरा परिपूरेन्ति सागरं । एवमेव इतो दिन्नं पेतानं उपकप्पति ॥९॥ तिमित्ता सखा च मे" । "अदासि मे, अकासि मे, पेतानं दक्खिणं दज्जा पुब्बेकतमनुसरं ॥१०॥ नहि रुण्णं वा सोको वा या चञ्ञा परिदेवना । न तं पेतानं अत्थाय एवं तिट्ठन्ति ञातयो ॥११॥ अयञ्च खो दक्खिणा दिन्ना संघम्हि सुर्पातिट्ठिता. दीघरतं हिताय' स्स ठानसो उपकप्पति. ॥१२॥ सो जतिघम्मो च अयं निदस्सितो, पेतानं पूजा च कता उळारा; बलञ्च भिक्खूनं अनुप्पदिन्नं, तुम्हेहि पुञ् पसुतं अनप्पकं ।।१३।। तिरोकुड्ड-सुत्तं निट्ठितं ८ - निधिकगड - सुत्तं निधि निघेति पुरिसो गम्भीरे ओदकन्तिके, 'अत्थे किच्चे समुप्पन्ने अत्याय मे भविस्सति ॥ १ ॥ राजतो वा दुरुत्तस्स चोरतो पीळितस्स वा, इणस्स वा पमोक्खाय, दुब्भिक्खे आपदासु वा' ; एतदट्ठाय लोकस्मि निधि नाम निधीयते ॥२॥ नाव सुनिहितो सन्तो गम्भीरे ओदकन्तिके न सब्बो सब्बदा एव तस्स तं उपकप्पति ॥ ३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ ७ निधिकण्ड-सुत्तं [ निधी वा ठाना चवति, सञ्जा वास्स विमुय्हति, नागा वा अपनामेन्ति यक्खा वा पि हरन्ति नं ॥४॥ अप्पिया वा' पि दायादा उद्धरन्ति अपस्सतो; यदा पुञक्खयो होति, सब्बमेतं विनस्सति ॥५॥ यस्स दानेन सीलेन संयमेन दमेन च निधी सुनिहितो होति इत्थिया पुरिसस्स वा ॥६॥ चेतियम्हि च संघे वा पुग्गले अतिथीसु वा मातरि पितरि वापि अथो जेट्टम्हि भातरि ॥७॥ एसो निधि सुनिहितो अजेय्यो अनुगामिको, पहाय गमनीयेसु एतमादाय गच्छति ॥८॥ असाधारणं अञ्जेसं अचोराहरणो निधि; कयिराथ धीरो पुञानि, यो निघि अनुगामिको ॥९॥ एस देवमनुस्सानं सब्बकामददो निधि, यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भति ॥१०॥ सुवण्णता सुस्सरता सुसण्ठानसुरूपता __ आधिपच्च परिवारो, सब्बमेतेन लब्भति ॥११॥ पदेसरज्जं इस्सरियं चक्कवत्तिसुखं पि यं देवरज्जम्पि दिब्बेसु, सब्बमेतेन लन्भति ॥१२॥ मानुसिका च सम्पत्ति देवलोके च या रति या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति ॥१३॥ मित्तसम्पदमागम्म योनिसो वे पयुञ्जतो विज्जा विमुत्ति वसीभावो, सब्बमेतेन लब्भति ॥१४॥ पटिसम्भिदा विमोक्खा च या च सावकपारमी पच्चेकबोधि बद्धभूमि, सब्बमेतेन लब्भति ॥१५॥ एवं महत्थिका एसा यदिदं पुञ्जसम्पदा, तस्मा धीरा पसंसन्ति पण्डिता कतपुञ्जतं ॥१६॥ निधिकण्ड-सुत्तं निहितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ खुद्दकपाठो –मेत्त-सुत्तं करणीयमत्थकुसलेन यन्तं सन्तं पदं अभिसमेच्च सक्को उजू च सुजू च सुवचो चस्स मदु अनतिमानी ॥१॥ सन्तुस्सको च सुभरो च अप्पकिच्चो च सल्लहुकवुत्ति सन्तिन्द्रियो च निपको च अप्पगब्भो कुलेसु अननुगिद्धो ॥२॥ न च खुदं समाचरे किञ्चि येन विज्ञ परे उपवदेय्यु सुखिनो वा खेमिनो होन्तु सब्बे सत्ता भवन्तु सुखितत्ता ॥३॥ ये केचि पाणभूत'त्थि तसा वा थावरा वा अनवसेसा दीघा वा ये महन्ता वा मज्झिमा रस्सका अणुकथूला ॥४॥ दिट्ठा वा ये वा' अद्दिट्ठा ये च दूरे वसन्ति अविदूरे भता वा सम्भवेसी वा; सब्बे सत्ता भवन्तु सुखितत्ता ॥५॥ न परो परं निकुब्बेथ नातिमोथ कत्थचिनं कञ्चि, व्यारोसना पटिघसझा नाझमझम्स दुक्खमिच्छेय्य ॥६॥ माता यथा नियं पुत्तं आयुसा एक पुत्तमनुरक्खे, एवम्पि सब्बभूतेसु मानसम्भावये अपरिमाणं ॥७॥ मेत्तञ्च सब्बलोकस्मिं मानसम्भावये अपरिमाणं । उद्धं अधो च तिरियञ्च असम्बाघं अवेरं असपत्तं ॥८॥ ति8 चरं निसिन्नो वा सयानो वा यावतास्स विगतमिद्धो, एतं सति अघिद्वैय्य; ब्रह्ममेतं विहारं इधामाहु ॥९॥ दिट्ठिञ्च अनुपगम्म सीलवा दस्सनेन सम्पन्नो कामेसु विनेय्य गेधं न हि जातु गब्भसेय्यं पुनरेति ॥१०॥ मेत्त-सुत्तं निहितं खुद्दकपाठप्पकरणं निद्वितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com