________________
खुद्दकपाठो
६-रतन सुत्तं यानीघ भूतानि समागतानि भम्मानि वा यानि व अन्तलिक्खे । सब्बे'व भूता सुमना भवन्तु अथोपि सक्कच्च सुणन्तु भासितं ॥१॥ तस्मा हि भता निसामेथ सब्बे मेत्तं करोथ मानसिया पजाय । दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता ॥२॥ यंकिञ्चि वित्तं इघ वा हुरं वा सग्गेसु वा यं रतनं पणीतं । न नो समं अत्थि तथागतेन इदम्पि बुद्ध रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥३॥ खयं विरागं अमतं पणीतं, यदज्झगा सक्यमुनी समाहितो। न तेन धम्मेन सम'त्थि किञ्चि इदम्पि धम्मे रतनं पणीतं । एतेन सच्चेन सुवत्थि होतु ॥४॥ यम्बुद्धसेट्ठो परिवण्णयी सुचिं समाधिमानन्तरिक माहु । समाधिना तेन समो न विज्जति इदम्पि धम्मे रतनं पणीतं । एतेन सच्चेन सुवत्यि होतु ॥५॥ ये पुग्गला अट्ठसतम्पसत्था चत्तारि एतानि युगानि होन्ति। ते दक्खिणेय्या सुगतस्स सावका एतेसु दिन्नानि महप्फलानि । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥६॥ ये सुप्पयुत्ता मनसा दळ्हेन निक्कामिनो गोतमसासनम्हि । ते पत्तिपत्ता अमतं विगय्ह लद्धा मुघा निब्बुर्ति भुञ्जमाना । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥७॥ यथिन्दखीलो पठवि सितो सिया चतुब्भि वातेहि असम्पकम्पियो । तथूपमं सप्पुरिसं वदामि यो अरियसच्चानि अवेच्च पस्सति । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥८॥ ये अरियसच्चानि विभावयन्ति गम्भीरपोन सुदेसितानि । किञ्चापि ते होन्ति भुसप्पमत्ता न ते भवं अट्ठमं आदियन्ति । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥९॥ सहा वस्स दस्सनसम्पदाय तयस्सु धम्मा जहिता भवन्ति । सक्कायदिट्ठि विचिकिच्छितञ्च सीलब्बतं वापि यदत्थि किञ्चि । चतूहपायेहि च विप्पमुत्तो छ चाभिठानानि अभब्बो कातुं । इदम्पि संघे रतनं पणीतं एतेन सच्चेन सुवत्थि होतु ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com