Book Title: Kavi Ramchandra ane Kavi Sagarchandra Author(s): M A Dhaky Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2 View full book textPage 3
________________ १६० નિગ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ पादौ तवाऽऽसाद्य गुरो ! क्षमाभृतां विश्वं मनो मे न तृणाय मन्यते । उत्तुङ्गधात्रीघरशृङ्गसङ्गतः सर्वं हि खर्व मनुतेतरां न कः ? ||८|| लोकोत्तरः कोऽप्यसि देवदेव ! तत् कस्ते महिम्नः कलने प्रगल्भताम् । को वा दवीयःस्थमहामहीधरोत्सेधं परिच्छेत्तुमतुच्छसाहसः ॥२०॥ -दृष्टान्तगर्भस्तुतिद्वात्रिंशिका स्वर्णक्षोणीधरवरशिरःशेखर ! श्रीजिनेश ! व्यक्तं सेयं परमहिमता काचिदुज्जृम्भते वः ! पुंसां पादास्थितिसमुचिता यत्तडागापगाम्भ:सम्भाराणां परमहिमता स्यादनुद्वेगहेतुः ॥२१॥ –प्रसादद्वात्रिंशिका एकातपत्रामिव शासनस्य लक्ष्मी दधानः फणभृत्फणामिः । आरुढ ‘जाबालि पुराद्रिहस्ती श्रियेऽस्तु वः पार्श्वजिनाधिराजः ॥१॥ महीभृतोऽमुष्य महाप्रभावः प्रासादवर्यस्तिलकीभवंस्ते नेत्रातिगे मेरुगिरौ व्यनक्ति युक्तं सुवर्णाचलराजलक्ष्मीम् ॥३॥ धुलोकलक्ष्मीप्रणयं परत्र कल्याणमत्रापि च दातुकामः । शङ्के प्रभोऽभ्रंलिहचारुचूलं चामीकरक्ष्माधरमध्यरोहः ||६|| जिनाधिनाथ ! प्रतिमा यथा ते कल्याणजन्माकरतां दधाति । चामीकराद्रिप्रतिमस्तथैष मन्येऽस्ति जाबालिपुराचलोऽपि ॥११|| श्रीअश्वसेनक्षितिभृत्कुमार ! सुवर्णधात्रीधरमौलिरत्न ! ! अमोघवाचस्तव पार्थिवत्त्वं सम्प्रत्यनन्यप्रतिमं चकारित ॥१३|| -भक्त्यतिशयद्वात्रिंशिका सुवर्णशैलः किल नायमत्र ते जिनेन्द्र ! नैतद् भवनं च निर्मलम् । असौ कुमारक्षितिभृद्शोङ्कुरः शुभैककन्दाद्भु(दु) दगादपि त्वतः ॥१२।। -अपहृतिद्वात्रिंशिका येन काञ्चनगिरौ विनिर्ममे शासनोन्नतिवधूकरग्रहः युक्तमेतदथवा कुमारतां बिभ्रतां खलु भुजङ्गसङ्गिनाम् ||४|| यः स्वयं दधदनश्चरात्मतामिष्टसिद्धिघटनामिषुः सताम् । अध्युवास कनकाद्रिचूलिकां शैलवासरतयो हि योगिनः ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13