Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram
View full book text
________________
चकारेत्यवगम्यते । तत्राभ्यासापाटवावस्थायां या प्राणिसृष्टिः सृष्टा सा न समीचीना । यतः प्रथमत एवानुष्ठितं किंचिदसमीचीनमिव भवति । सा च सृष्टिः गण्डूपदादिवानरपर्यन्ता शिल्पशास्त्रार्थज्ञानानुष्ठानाक्षमेति मे मतिः । कथमन्यथा तां सृष्टिं तिर्यगिति व्यवहरेयुलॊका विचारशीलाः । एवं क्रमेणेयं सृष्टिरुत्क्रान्ता । तदुत्तरं च तत्तच्छिल्पविशेषप्रयोगपटीयसी मनुष्यप्राणिसृष्टिरित्यर्थाद्वानरसृष्टयुत्तरभावित्वं मनुष्यसृष्टेर्वदन्ति । अत एव वानरजातीयेषु नरसादृश्यं दरीदृश्यमानमुपपद्यते । वानरशब्दोऽपि अमुमेवार्थमभिधत्ते । तत्र नरशब्दो मनुष्यवाची । वाशब्दश्च सादृश्यार्थकः । नर इव वानरः । तथा च मनुष्येषु यादृशो हस्तपादाद्यवयव. रचनाकारो दृश्यते तादृश आकारो यत्र स वानरशब्दभाक् । स च वानरो मनुष्यत्वावस्थायाः पूर्वावस्थेति च वदन्ति । अत्र युक्तायुक्तं त एव जानन्ति ।
मनुष्यप्राणिजातिषु मुख्यतश्चत्वारो भेदाः श्रूयन्ते ब्राह्मणक्षत्रियवैश्यशूद्रा इति । तत्र ब्राह्मणाख्यवर्णेन वेदशास्त्राध्यापनादिकोपजीविकानिर्वाहकत्वेनोरीकृतम् । क्षत्रियैः शौर्यादिना दुष्टनिग्रहसष्टनुग्रहरूपपृथ्वीपरिपालनादि । वैश्यः क्रयविक्रयादि कर्म । शूद्रैः पूर्वोक्तवर्णत्रयशुश्रूषा कारुकर्म च जीविकासाधनत्वेनाङ्गीकृतम् । तदुक्तं भगवद्गीतायाम्----
चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः, इति । तत्र यैः कारुकोपजीविकासाधनत्वेन परिगृहीतं ते शिल्पिन इत्युच्यन्ते । ते च शिल्पानामनेकविधत्वादनेकविधाः । तत्र केचित्तत्तच्छिल्पविशेषस्य नियतमङ्गीकरणात्स्थपतिसुवर्णकारकुलालकुविन्दादितत्तज्जातीयत्वेन व्यवह्रियन्ते । तेषां केषांचिल्लक्षणमुत्पत्तिश्च यथा श्रूयते
वास्तुविद्याविधानज्ञो लघुहस्तो नितश्रमः ।
दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ इति । स्थपतिर्मुख्यतक्षा । तथा
विश्वकर्मा च शूद्रायां वीर्याधानं चकार सः । ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्मकारः शङ्खकारः कुविन्दकः ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 304