Book Title: Kasaypahudam Part 12
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 389
________________ जयधवलासहिदे कसायपाहुडे ऐसा सुत्तविहासा | सत्तमीए गाहाए पढमस्स अद्धस्स अत्थविहासा समत्ता भवदि । ३३८ एत्तो विदियद्धस्स अत्थविहासा कायव्वा । चरिमसमए च बोद्धव्वा' ति एत्थ तिण्णि सेढीओ । दिया चरिमादिया ३ । तं जहा - 'पढमसमयोवजु तेहिं तं जहा -- विदियादिया पढमा - विदियादिया साहणं । माणोवजुत्ताणं पवेसणयं थोवं । "कोहोवजुत्ताणं पवेसणगं विसेसाहियं । एवं माया - लोभोवजुत्ताणं । 'एसो विसेसो एक्केण उवदेसेण पलिदोवस असंखेज्जदिभागपडिभागो ।। पवाहजंतेण उवदेसेण आवलियाए असंखेज्जदिभागो । एवमुवजोगो त्ति समत्रमणिओगद्दारं । ८. चउद्वाणअत्थाद्वियारो ― 'चउट्ठाणे ति अणियोगद्दारे पुव्वं गमणिज्जं सुत्तं । तं जहा(१७) कोहो . चउव्विहो वुत्तो माणो वि चउब्विहो भवे । माया चउव्विहा वृत्ता लोहो वि य चउब्विहो ॥७०॥ (१८) ० णग - पुढवि वालुगोदयराईसरिसो चउव्विहो कोहो । सेलघण-अद्रि-दारुअ-लदासमाणो हवदि माणो ॥ ७१ ॥ (१९) "वंसीजण्डुगसरिसी मेंढविसाणसरिसी य गोमुत्ती । १० अवलेहणीसमाणा माया वि चउव्विहा भणिदा ॥ ७२ ॥ (२०) किमिरागरत्तसमगो अक्खमलसमो य पंसुलेवसमो । हालिद्दवत्थसमगो लोभो वि चउव्विहो भणिदो ॥७३॥ (२१) "एदेसिंद्वाणाणं चदुसु कसाएस सोलसण्हं पि 1 कं ण होइ अहियं ट्ठिदि - अणुभागे पदे सम्गे ॥७४॥ (२२) "माणे लदासमाणे उक्कस्सा वग्गणा जहण्णादो । हीणा च पदेसग्गे गुणेण णियमा अणतेण ॥७५॥ ( १ ) पू. १४० । (२) पृ. १४१ । (३) १४२ । (४) १४३ । (५) पृ. १४४ । (६) पृ. १४५ । (७) पृ. १४६ । (८) पृ. १५० । ( ९ ) पृ. १५१ । (१०) पृ. १५२ । ( ११ ) १५५ । ( १२ ) पृ. १५७ । ( १३ ) पृ. १५८ । पृ.

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404