Book Title: Kasaypahudam Part 12
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 388
________________ ३३७ परिसिट्ठाणि उवजोगट्ठाणेहि ताव केत्तिएहिं विरहिदं केहिं कम्हि अविरहिदं १ एत्थ मग्गणा। 'णिरयगदीए एगस्स जीवस्स कोहोवजोगट्ठाणेसु णाणाजीवाणं जवमझं । तं जहा-ठाणाणं संखेज्जदिमागे। एगगुणवड्डि-हाणिहाणंतरमावलियवग्गमूलस्स असंखेज्जदिमागो। हेट्ठा जवमज्झस्स सव्वाणि गुणहाणिहाणंतराणि आवुण्णाणि सदा । सव्वअट्ठाणाणं पुण असंखेज्जभागा आवुण्णा । उवरिमजवमज्झस्स जहण्णेण गुणहाणिहाणंतराणं संखेज्जदिभागो आवुण्णो। उक्कस्सेण सव्वाणि गुणहाणिहाणंतराणि आवुण्णाणि । जहण्णेण अद्धट्ठाणाणं संखेज्जदिभागो आवुण्णो। उक्कस्सेण अद्धद्वाणाणमसंखेज्जा भागा आवुण्णा । एसो उवएसो पवाइज्जइ । अण्णो उवदेसो सव्वाणि गुणहाणिहाणंतराणि अविरहियाणि जीवेहिं उवजोगद्धट्ठाणाणमसंखेज्जा भागा अविरहिदा । एदेहिं दोहिं उवदेसेहिं कसायउदयट्ठाणाणि णेदव्वाणि तसाणं । तं जहा—कसायुदयट्ठाणाणि असंखेज्जा लोगा । तेसु जत्तिया तसा तत्तियमेत्ताणि आवुण्णाणि । कसायुदयट्ठाणेसु जवमझेण जीवा रांति । जहण्णए कसायुदयट्ठाणे तसा थोवा। विदिए वि तत्तिया चेव । "एवमसंखेज्जेसु लोगट्ठाणेसु तत्तिया चेव । तदो प्रणो अण्णम्हि द्वाणे एक्को जीवो अब्भहिओ। तदो पुण असंखेज्जेसु लोगेसु हाणे तत्तिया चेव । तदो अण्णम्हि द्वाणे एक्को जीवो अब्भहिओ। एवं गंतूण उक्कस्सेण जीवा एक्कम्हि द्वाणे आवलियाए असंखेज्जदिभागो। जत्तिया एक्कम्मि हाणे उक्कस्सेण जीवा तत्तिया चेव अण्णम्हि हाणे । एवमसंखेज्जलोगट्ठाणाणि । एदेसु असंखेज्जेसु लोगेसु ठाणेसु जवमझं । तदो अण्णं ट्ठाणमेक्ष्ण जीवेण हीणं । एवमसंखेज्जलोगट्ठाणाणि तुन्लजीवाणि । एवं सेसेसु वि ठाणेसु जापाणेदव्वा । "जहण्णए कसायुदयट्ठाणे चत्तारि जीवा, उक्कस्सए कसायुदयट्ठाणे दो जीवा । "जवमज्झजीवा आवलियाए असंखेज्जदिभागो।"जवमझजीवाणं जत्तियाणि अद्धच्छेदणाणि तेसिमसंखेज्जदिभागो हेट्ठा जवमज्झस्स गुणहाणिट्ठाणंतराणि । तेसिमसंखेज्जभागमेत्ताणि उवरि जवमज्झस्स गुणहाणिट्ठाणंतराणि । "एवं पदुप्पण्णं तसाणं जवमज्छ । (१) पृ. १११ । (२) पृ. ११२ । (३) पृ. ११३ । (४) पृ. ११४ । (५) पृ. ११५ । (६) पृ. ११६ । (७) पृ. ११९ । (८) पृ. १२० । (९) पृ. १२१ । (१०) पृ. १२२ । (११) पृ. १२३ । (१२) पृ. १२४ । (१३) पृ. १२५ । (१४) पृ. १२६ । (१५) पृ. १२७ । (१६) पृ. १३३ । (१७) पृ. १३८ ।

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404