Book Title: Karm Vichar
Author(s): Aditya Prachandiya
Publisher: Z_Jinvani_Karmsiddhant_Visheshank_003842.pdf

View full book text
Previous | Next

Page 4
________________ ७४ ] (ग) यथोधेनुसहस्रेषु, वत्सो विन्दतिमातरम् । तथैवेह कृतं कर्म कर्तार मनुगच्छति ॥ " - चाणक्यनीति १२।१५ ११ - कम्मं चिति सवसा, तस्सुदयाम्मि उपरव्वसा होंति । रूक्खं दुरूहइ सवसो, विगलइ स परव्वसो तत्तो ॥ - समरणसुत्तं, ज्योतिर्मुख, वही, श्लोकांक ६०, पृष्ठांक २०-२१ १२ - कमवित्तं फलं पुंसां, बुद्धिः कर्मानुसारिणी । - चाणक्यनीति १३।१० * १३ - कम्मवसा खलु जीवा, जीववसाई कहिंचि कम्माई | कत्थइ धरिओ बलवं, धारणिय कत्थई बलवं ॥ - समरणसुत्तं, ज्योतिर्मुख, वही, श्लोकांक ६१, पृष्ठांक २०-२१ १४ – (क) कम्मत्तणेण एक्कं, दव्वं भावोति होदि दुविहं तु । पोम्गल पिंडो दव्वं, तस्सत्ती भावकम्मं तु ॥ Jain Educationa International - समरणसुत्तं, ज्योतिर्मुख, वही, श्लोकांक ६२, पृष्ठांक २०-२१ (ख) अर्हत्प्रवचन, सम्पादक- चैनसुखदास न्यायतीर्थ, आत्मोदय ग्रंथमाला जयपुर, सितम्बर १९६२, श्लोकांक ७, पृष्ठांक १८ १५ - ( क ) जो इंदियादि विजई, भवीय उद्योग मध्पंग आदि । कम्मेहिं सोग रंजदि, किह तं पारणा अणुचरंति ॥ - समरणसुत्तं, ज्योतिर्मुख, वही, श्लोकांक ६३, पृष्ठांक २०-२१ (ख) कम्मबीएस दडढेसु, न जायंति भवंकुरा । (ग) अकम्मस्स ववहारो न विज्जई । १६ -- (क) नागस्सावरणिज्जं दंसणावरणं तहा । defरणज्जं तहा मोहं, आउकम्मं तव य ॥ नाम कम्मं च गोयं च अंतरायं तहेव य । एवमेयाई कम्माई, अट्ठेब उ समासो || - दशाश्रुत स्कंध ५।१५ - प्राचारांग ३|१ - समरणसुतं, ज्योंतिर्मुख, वही, श्लोकांक ६४-६५ पृष्ठांक २२-२३ For Personal and Private Use Only [ कर्म सिद्धान्त www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6