________________
७४ ]
(ग) यथोधेनुसहस्रेषु, वत्सो विन्दतिमातरम् । तथैवेह कृतं कर्म कर्तार मनुगच्छति ॥
"
- चाणक्यनीति १२।१५
११ - कम्मं चिति सवसा, तस्सुदयाम्मि उपरव्वसा होंति । रूक्खं दुरूहइ सवसो, विगलइ स परव्वसो तत्तो ॥
- समरणसुत्तं, ज्योतिर्मुख, वही, श्लोकांक ६०, पृष्ठांक २०-२१
१२ - कमवित्तं फलं पुंसां, बुद्धिः कर्मानुसारिणी ।
- चाणक्यनीति १३।१०
*
१३ - कम्मवसा खलु जीवा, जीववसाई कहिंचि कम्माई | कत्थइ धरिओ बलवं, धारणिय कत्थई बलवं ॥
- समरणसुत्तं, ज्योतिर्मुख, वही, श्लोकांक ६१, पृष्ठांक २०-२१
१४ – (क) कम्मत्तणेण एक्कं, दव्वं भावोति होदि दुविहं तु । पोम्गल पिंडो दव्वं, तस्सत्ती भावकम्मं तु ॥
Jain Educationa International
- समरणसुत्तं, ज्योतिर्मुख, वही, श्लोकांक ६२, पृष्ठांक २०-२१
(ख) अर्हत्प्रवचन, सम्पादक- चैनसुखदास न्यायतीर्थ, आत्मोदय ग्रंथमाला जयपुर, सितम्बर १९६२, श्लोकांक ७, पृष्ठांक १८
१५ - ( क ) जो इंदियादि विजई, भवीय उद्योग मध्पंग आदि । कम्मेहिं सोग रंजदि, किह तं पारणा अणुचरंति ॥
- समरणसुत्तं, ज्योतिर्मुख, वही, श्लोकांक ६३, पृष्ठांक २०-२१
(ख) कम्मबीएस दडढेसु, न जायंति भवंकुरा ।
(ग) अकम्मस्स ववहारो न विज्जई ।
१६ -- (क) नागस्सावरणिज्जं दंसणावरणं तहा ।
defरणज्जं तहा मोहं, आउकम्मं तव य ॥ नाम कम्मं च गोयं च अंतरायं तहेव य । एवमेयाई कम्माई, अट्ठेब उ समासो ||
- दशाश्रुत स्कंध ५।१५
- प्राचारांग ३|१
- समरणसुतं, ज्योंतिर्मुख, वही, श्लोकांक ६४-६५ पृष्ठांक २२-२३
For Personal and Private Use Only
[ कर्म सिद्धान्त
www.jainelibrary.org