Book Title: Karm Vichar Author(s): Aditya Prachandiya Publisher: Z_Jinvani_Karmsiddhant_Visheshank_003842.pdf View full book textPage 3
________________ कर्म-विचार ] [७३ संदर्भ संकेत१-क्रियन्ते मिथ्यात्वादिहेतुभिर्जीवेनेति कर्माणि । -उशाटी प. ६४१ २–गहना कर्मणो गतिः। -ब्रह्मानंद गीता ४४ ३-(क) कम्मेहिं लुप्पंति पाणिणो । -सूत्र कृतांग २।१।४ (ख) कम्मुणा उवांहि जायइ । -पाचारांग ३१ ४-कम्मं च मोहप्पभवं वयंति, कम्मं च जाइ-मरणस्स मूलं । -उत्तराध्ययन ३२७ ५-अज्झत्थहेउं निययस्स बंधो, संसार हेउं च वयंति बंध । -उत्तराध्ययन सूत्र १४।१९ ६-अणुमित्तो वि न बंधो, परवत्थुपच्चयो भणियो। -अोधनियुक्ति, गाथा ५३ ७–ण य वत्थुदो दु बंधो, - अज्झवसाणेण बंधोत्मि । -समयसार २६५ ८-अकुव्वनो णवं पत्थि । -सूत्रकृतांग १।१५।७ ६-जं जं समयं जीवो आविसइ जेण जेण भावेण । सो तंमि तंमि समए, सुहासुहं बंधए कम्मं ।। समणसुत्तं, ज्योतिर्मुख, ब्र० जिनेन्द्रवर्णी, सर्व सेवा संघ प्रकाशन, राजघाट, वाराणसी-१, प्रथम संस्करण २४ अप्रैल १९८५, श्लोकांक ५७, पृष्ठांक २०-२१ १०-(क) कत्तारमेव अणुजाइ कर्म । -उत्तराध्ययन १३।२३ (ख) शेते सह शयानेन, गच्छन्तमनु गच्छति ।। नराणां प्राक्तनं कर्म, तिष्ठत्यथ सहात्मनः ।। -पंचतंत्र २।१३० Jain Educationa International For Personal and Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6