Book Title: Kanakkushalvrutti vishe Ketlik Nondh Author(s): Trailokyamandanvijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ डिसेम्बर २०१० ७९ कृतदिङ्मुखः (श्लोक १८), निद्राप्रत्यूषसमयोपमम् (श्लोक २२). + अन्य बे स्थाने पण अलग रीते समास विग्रह देखाडायो छे - १. निष्परिग्रहम् (श्लोक ३)-मु.-निर्गतः परिग्रहादिति, ह.-निर्गतः परिग्रहो यस्मात् स....२. निर्मलीकार० (श्लोक २३)-मु.-अनिर्मलं निर्मलं करोतीति निर्मलीकारः, ह. - अनिर्मलस्य निर्मलस्य कारो निर्मलीकारः. मुद्रित वाचनामां केटलांक शुद्धि करवा योग्य स्थानो पण छे - श्लोक-टीका मुद्रित हस्तलिखित भवरोगे आर्त्ताः भवरोगेणाऽऽर्ताः निःश्रेयसः निःश्रेयसम् जलस्य नैर्मल्यं ०जलानां नैर्मल्यम् स्पर्द्धति स्पर्द्धते कृपया मन्थरे कृपाया मन्थरे (= सूचके) केटलाक पाठान्तरश्लोक-टीका मुद्रित हस्तलिखित पवित्रीकुर्वतः पवित्रं कुर्वतः किं कर्मतापन्नम् कं कर्मतापन्नम् किम्भूतं वृषभ० किलक्षणं वृषभ० केवलज्ञानदर्पणः केवलदर्पणः सारणिसदृशाः सारणिसदृश्यः वर्जयित्वा अत्र वर्जयित्वा अन्ये अत्र तद्वद् तस्यै अस्तु, बोधिशब्दः तस्मै, अस्तु स्त्रीलिङ्गः ०कामार्थश्चतुर्वर्गः ०कामार्थाश्चतुर्वर्गः समोक्षकाः समोक्षकः उपमा यस्य तत् उपमा यत्र तत् arm so 5 w orar तदिव å rPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13