Book Title: Kalgyanam
Author(s): Shambhunath
Publisher: Gurjar Mudra Yantralay

View full book text
Previous | Next

Page 138
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૩૦ अर्थः-- त्रिइसा, त्रायभान, द्राम, उड्ड, भेटली ણાના કાઢા પીધા થકી પિત્ત લેમજ્વર, સમાવે ૩૭ गडुच्यतिविषामुक्ता, मंजिष्ठाधन्वयासकैः वासाबदर निंबत्वक्, क्वाथः पित्तकफज्वरे ३८ अर्थः--गो, यति विष, भोथ, मं, पाणी, नवासो, मरडुसो, पेरसार, नमछाल, मे मधा गोराडे । ના કવાથ કરી પીચે તા પિત્તકફજ્વરના નાશ થાય ૩૮ हरीतकी कट्फलं च ह्यनंता कृष्णजीरकम् ॥ भूनिंबतिक्ते च वचा, कल्कोऽयं कफपि तहा ॥ ३९ ॥ अर्थ:-रडी, डायइस, पभासा, असे कुरी આતુ, વજ્ર, કડુ, એટલાં વાનાંના કાથ કરી આપીએ તા કપિત્તજ્વર જાય । ૩૯ ૫ ॥ इति कफपित्तज्वरचिकित्सा ॥ अथ संनिपातज्वरे कषायः । कट्फलाब्दवचापाठापुष्कराजाजिपर्पटः ॥ शृंगकिलिंगधान्याकं शठीभृंगकणाहूयम् ॥१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158