________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૩૫ ॥ अथ मलज्वरचिकित्सा ॥ कटुका पिप्पलीमलं, मुस्ता चैव हरीतकी । गिरिमाला समक्वाथो मलज्वरविनाशनः ५०
सर्थ:--४, पिणी मुख, भय, २७, गिरिमा છે આ પાંચ ઓષધીના કવાથ પીએ તો મલજવરને નાશ થાય છે પ૦ છે
॥ अथ दाहज्वरचिकित्सा ॥ मुस्तापर्पटकोशीर, चंदनोदीच्यनागरैः ॥ शीतं च शीतलं दद्यात्, दाहज्वरहरं परं ॥५१॥
अर्थ:-भोथ, पात ॥५९, पायो सू, वासी २५ ને સુંઠ એ બધી ઓષધી સમ ભાગે કરી શીતલ જલમાં સમે નાખીને સવારે પીયે તો હજવરને સમાવે પીપા
॥ अथ सकलज्वरचिकित्सा ॥ दुरालभा वालकतिक्तरोहिणी, पयोधिविश्वौषधकल्कितं जलम् ॥ प्रपीतमुष्णं सकलज्वरा पहं, प्रवर्द्धनं जाठरजातवेधसः॥ ५२ ॥
सर्थ:-मासी, पाणी, , २॥हिणी, भाथ, ने
For Private And Personal Use Only