Book Title: Kalgyanam
Author(s): Shambhunath
Publisher: Gurjar Mudra Yantralay

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૩૫ ॥ अथ मलज्वरचिकित्सा ॥ कटुका पिप्पलीमलं, मुस्ता चैव हरीतकी । गिरिमाला समक्वाथो मलज्वरविनाशनः ५० सर्थ:--४, पिणी मुख, भय, २७, गिरिमा છે આ પાંચ ઓષધીના કવાથ પીએ તો મલજવરને નાશ થાય છે પ૦ છે ॥ अथ दाहज्वरचिकित्सा ॥ मुस्तापर्पटकोशीर, चंदनोदीच्यनागरैः ॥ शीतं च शीतलं दद्यात्, दाहज्वरहरं परं ॥५१॥ अर्थ:-भोथ, पात ॥५९, पायो सू, वासी २५ ને સુંઠ એ બધી ઓષધી સમ ભાગે કરી શીતલ જલમાં સમે નાખીને સવારે પીયે તો હજવરને સમાવે પીપા ॥ अथ सकलज्वरचिकित्सा ॥ दुरालभा वालकतिक्तरोहिणी, पयोधिविश्वौषधकल्कितं जलम् ॥ प्रपीतमुष्णं सकलज्वरा पहं, प्रवर्द्धनं जाठरजातवेधसः॥ ५२ ॥ सर्थ:-मासी, पाणी, , २॥हिणी, भाथ, ने For Private And Personal Use Only

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158