Book Title: KALP Barsa SOOTRA
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 143
________________ दशाश्रुत छेदसूत्र अन्तर्गत् “कल्पसूत्रं (बारसासूत्र) (मूलम्) ........... मूलं- सूत्र.[६४] / गाथा.||-|| ....... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम् प्रत सूत्रांक/ समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणी-18 डणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमा-६ हाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पजोसवणाकप्पो नाम अज्झयणं सअटुं| सहेउअंसकारणं ससुत्तं सअटुं सड़भयं सवागरणं भुजो भुजो उवदंसेइ त्ति बेमि ॥६४॥ |॥ पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्रममज्झयणं संमत्तं ॥ (ग्रं० १२१५) गाथांक [६४] CARRINAKARANG दीप अनुक्रम [३११] इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः १८ अत्र मूल कल्पसूत्रं (बारसासूत्र) परिसमाप्तं ~ 142~

Loading...

Page Navigation
1 ... 141 142 143 144 145