________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) ........... मूलं- सूत्र.[६४] / गाथा.||-|| ....... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम्
प्रत
सूत्रांक/
समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणी-18 डणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमा-६ हाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पजोसवणाकप्पो नाम अज्झयणं सअटुं|
सहेउअंसकारणं ससुत्तं सअटुं सड़भयं सवागरणं भुजो भुजो उवदंसेइ त्ति बेमि ॥६४॥ |॥ पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्रममज्झयणं संमत्तं ॥ (ग्रं० १२१५)
गाथांक [६४]
CARRINAKARANG
दीप अनुक्रम [३११]
इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः १८
अत्र मूल कल्पसूत्रं (बारसासूत्र) परिसमाप्तं
~ 142~