________________
दशाश्रुत०
छेदसूत्र अन्तर्गत
प्रत
सूत्रांक /
गाथांक
[६१]
दीप
अनुक्रम
[३२८]
करूप०
।। ६८ ।।
*
“कल्पसूत्रं (बारसासूत्रं) (मूलम्)
मूलं- सूत्र.[६१] / गाथा ||||
मुनि दीपरत्नसागरेण संकलित ....."कल्प ( बारसा) सूत्रम्" मूलम्
अणुदिसिं वा अव गिज्झिय भत्तपाणं गवेसित्तए । से किमाहु भंते! ? उस्सण्णं समणा भगवंतो वासासु तवसंपउत्ता भवंति, तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा, तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरंति॥६१॥वासावासं पज्जोसवियाणं कप्पड़ निग्गंथाण वा निग्गंधीण वा गिलाणहेउं जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए, अंतरावि | से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ ६२ ॥ इच्चेयं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातचं सम्मं कारण फासित्ता पालित्ता सोभित्ता तीरित्ता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइआ तेणेव भवग्ग - हणेणं सिज्झति बुज्झति मुच्चंति परिनिवाइंति सवदुक्खाणमंतं करिंति, अत्थेगइआ दुच्चेणं भवग्गहणेणं सिज्यंति जाव सवदुक्खाणमंतं करिंति, अत्थेगइया तच्चेणं भवग्ग- ६॥ ६८ ॥ म्हणणं जाव अंतं करिंति, सत्तट्टभवग्गहणाई नाइक्कमंति ॥६३॥ तेणं कालेणं तेणं समएणं
संवत्सरिकं स्थावीरकल्पस्य महत्तायाः वर्णनं
~ 141 ~
बारसो