Book Title: Jinbhaktimay Vividh Gey Rachnao Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 6
________________ September-2005 25 इय जिणवीरह कणयसरीरह सत्तहत्थ-उच्चत्ततणु । जय गणहरगोयम ! जगि जस उत्तम फली(लि)य-सयल-कल्लाणवण ॥७॥ ॥ इति श्रीमहावीरस्तोत्रम् ॥ (२) अथ चन्द्रप्रभुस्तवाः] षड्भाषाबन्धाद्धः] लिख्यते ॥ नमो महसेननरेन्द्रतनु(नू)ज ! जगज्जनलोचनभृङ्गसरोज ! । स(शारद्भक्सोमसमद्युतिकाय ! दयामय ! तुभ्यमनन्तसुखाय ! ॥१॥ सुखीकृतसादरसेवकलक्ष ! विनिर्जितदुर्जयभावविपक्ष ! । सुरासुरवृन्दनमस्कृत ! नन्द महोदयकल्पमहीरुहकन्द ! ॥२॥ ॥ इति संस्कृतभाषा || [ छन्दः पज्झटिका ] जय नीरसीय(निरसिय)तिहुयणजंतुभंति ! जय मोहमहीरुहदलणदंति ! । जय कुंदकलीसमदंतपंति ! जय जय चंदपह ! चंदकंति ! ॥३॥ जय पणयपाणिगणकप्परुक्ख ! जय जगडियपयडकसायपक्ख ! । जय निम्मलकेवलनाणगेह ! जय जय जिणंद ! अपडिमदेह ! ॥४॥ ॥ इति प्राकृतभाषा ॥ विगद-दुहहेदु-मोहारिकेदूदयं दलिद-गुरु-दुरिद-मद-विहद-कुमुद ख(क्ख)यं । नाध ! तं नमदि जो सदद-नद-वच्छलं लहदि नी(नि)व्वुदिगदि(दि) सो ददं निम्मला(ल) ॥५॥ इति सू( शूरसेनीभाषा । असुल-सुल-विसल-नल-लाय-सेविदपदे नमिल-जयजंतु-तुदि दी(दि)न-शिवपुल-पदे । चलण-पू(पु)ल-निलद-संसालि-सलसीलुहे देहि मह शामि ! तुं शाल __ शासद-पदे ॥६॥ ॥ इति मागधि( धी)भाषा ॥ [ छन्दः त्रोटकः । तलिताखिल-तोस-तया-सतनं मद(त)नानल-नील-ममानगुणं । नालिनारुण-पात-तलं नमते जिन ! जो इध तं स शि(सि)वं लभते ॥७॥ ॥ इति पैसाचकी( पैशाचिकी )भाषा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8