Book Title: Jinabhashita 2001 04
Author(s): Ratanchand Jain
Publisher: Sarvoday Jain Vidyapith Agra

View full book text
Previous | Next

Page 35
________________ Jain Education International विद्यासागराष्ट्रकम डॉ. पं. पन्नालाल जैन साहित्याचार्य (वसन्ततिलका) सिद्धान्त - सागरमगाधगाह्यमान लब्धा च येन विरतिर्ह्यमृतोपमाना यद्वक्त्र निर्गतवचस्ततिसन्निकृष्टा सद्यो भवन्ति यतयो भवतो विरक्ता मन्येन यो मथितवान्मतिमन्दरेण । विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ १ ॥ सम्प्राप्नुवन्ति विषयेष्वरतिं युवानः । विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ २ ॥ न्मुञ्छन्ति वैरनिचयं रिपवः पुराणम् । विद्यादिसागरमहर्षिवरं स्तुमस्तम् ।। ३ ।। श्रुत्वा भवन्ति भविनो भवतो विभीताः । विद्यादिसागरमहर्षिवरं स्तुमस्तम् ।। ४ ।। नम्राः भवन्ति गुरुगर्वयुता जनाश्च । विद्यादिसागरमहर्षिवरं स्तुमस्तम् ।। ५ । संधर्तुमुद्यतभुजो भजतेऽनुकम्पाम् । विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ ६॥ सद्ब्रह्मचर्यमहिमादतमानसा वै । यहदीप्तिकणनिःसरणप्रभावा शान्त्या युतो बुधनुतो गुणिसंस्तुतो यो पदेशनामिह भवे भुवि भव्यभूतां यः साधकोऽस्ति जगतीहितसन्ततेश्च यस्यातितीव्रतपसः प्रबलप्रभावा यो धर्मदेशनकरो निकरो गुणानां । संसारसिन्धुपतितान्मनुजान्सदा वः कारुण्यपूर्णहृदयः समताश्रयो यः वस्यास्यनिर्गतविरक्तिवचः प्रभावात् लुनन्ति केशनिचयं तरनास्तरुण्यो यः काव्यनिर्मितकलाकुशलः पृथिव्यां विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ ७ ॥ यो देशनाविधिविधानमहाविदग्धः सद्य: समुत्तरविधानविधी च विज्ञो विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ ८ ॥ ( अनुष्टुप ) विद्यासागरमाचार्यमाचाराङ्गबहुश्रुतम् । भूयो भूयो नमो नित्यं तद्गुणग्रहणेच्छया ।। ९॥ विद्यासागर आचार्य : करुणापूर्णमानसः । मार्गनिर्देशको भूयात्सदास्माकं शिवश्रियः ॥१०॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36