Book Title: Jinabhashita 2001 04
Author(s): Ratanchand Jain
Publisher: Sarvoday Jain Vidyapith Agra
View full book text
________________
Jain Education International
विद्यासागराष्ट्रकम
डॉ. पं. पन्नालाल जैन साहित्याचार्य (वसन्ततिलका)
सिद्धान्त - सागरमगाधगाह्यमान
लब्धा च येन विरतिर्ह्यमृतोपमाना
यद्वक्त्र निर्गतवचस्ततिसन्निकृष्टा
सद्यो भवन्ति यतयो भवतो विरक्ता
मन्येन यो मथितवान्मतिमन्दरेण ।
विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ १ ॥
सम्प्राप्नुवन्ति विषयेष्वरतिं युवानः ।
विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ २ ॥
न्मुञ्छन्ति वैरनिचयं रिपवः पुराणम् । विद्यादिसागरमहर्षिवरं स्तुमस्तम् ।। ३ ।।
श्रुत्वा भवन्ति भविनो भवतो विभीताः ।
विद्यादिसागरमहर्षिवरं स्तुमस्तम् ।। ४ ।।
नम्राः भवन्ति गुरुगर्वयुता जनाश्च ।
विद्यादिसागरमहर्षिवरं स्तुमस्तम् ।। ५ ।
संधर्तुमुद्यतभुजो भजतेऽनुकम्पाम् ।
विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ ६॥
सद्ब्रह्मचर्यमहिमादतमानसा वै ।
यहदीप्तिकणनिःसरणप्रभावा
शान्त्या युतो बुधनुतो गुणिसंस्तुतो यो
पदेशनामिह भवे भुवि भव्यभूतां
यः साधकोऽस्ति जगतीहितसन्ततेश्च
यस्यातितीव्रतपसः प्रबलप्रभावा
यो धर्मदेशनकरो निकरो गुणानां ।
संसारसिन्धुपतितान्मनुजान्सदा वः
कारुण्यपूर्णहृदयः समताश्रयो यः
वस्यास्यनिर्गतविरक्तिवचः प्रभावात्
लुनन्ति केशनिचयं तरनास्तरुण्यो
यः काव्यनिर्मितकलाकुशलः पृथिव्यां
विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ ७ ॥
यो देशनाविधिविधानमहाविदग्धः
सद्य: समुत्तरविधानविधी च विज्ञो
विद्यादिसागरमहर्षिवरं स्तुमस्तम् ॥ ८ ॥
( अनुष्टुप )
विद्यासागरमाचार्यमाचाराङ्गबहुश्रुतम् । भूयो भूयो नमो नित्यं तद्गुणग्रहणेच्छया ।। ९॥ विद्यासागर आचार्य : करुणापूर्णमानसः । मार्गनिर्देशको भूयात्सदास्माकं शिवश्रियः ॥१०॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36