Book Title: Jignasa Journal Of History Of Ideas And Culture Part 01
Author(s): Vibha Upadhyaya and Others
Publisher: University of Rajasthan

Previous | Next

Page 231
________________ Amroha Copper-Plategrant of Vidyadharadeva / 193 be identified with Seobhad close to Nibhaurā, 22 km north by west of Naraini tehsil headquarters in the Bāndā district or Gursivapur on the left bank of the river Ken, 7 km west of Naraini tehsil headquarters, in the Pannā district of M.P. Vesālaka seems to be Vaiśālī and Rājagriha is no other than the well-known ancient city of that name in Bihar. Takkärikä seems to be the same as mentioned variously as Tarkārikā, Takkäri, Takārī in epigraphic records and may be identified with the village Takārī near Srāvasti. Pānīyakavada is mentioned as Paņikavada in the Kundeśvara grant and may be identified with Panikā, 6 km south-west of Son Barsā in the tehsil and district of Gorakhpur in U.P. Sonabhadra, also mentioned in the Sarkho plates of the Kalachuri Ratnadeva III as being the original home of a family of Brāhmaṇas of the Vatsa lineage, was a place near Kanauj in U.P. It is difficult to identify Anandanagara with Anandapura ( Vadanagar in Vadodara district, Gujarat) mentioned in the Harsola grant of the Paramāra king Sīyaka of Samvat 10057949 CE'. Hastigrāma also figures in the Kahlā copper-plate grant of Sodhadeva and the Sanyukta Nikāya informs that Buddha passed through Hastigrāma in course of his journey from Rājagriha to Kusinagara'; hence, it may be located in the Deoria district of U.P. Khadupallikā, also mentioned in the Gaonri plates of the Paramāra king Vākpati Muñja of Saṁvat 1038/981 CE, has been identified with Khedāvala or Khedauliā being the original place of the modern Khedvala Brāhmāņas in Gujarat', but we prefer its identification with the village Khalegaon near Ranijot Railway station in Utraulā tehsil of the Gondā district of U.P. Laigrāma seems to be Laipur, 5 km east of Bānsgaon tehsil headquarters in the Gorakhpur district of U.P. Other places- Ambeshthikā, Pāśikā, Aviddhaka, Udumbaraņi, Chhatumbarā, Kuāva, and Vekasikā remain unidentified in the present state of our knowledge. Text सिद्ध' स्वस्ति। धराधरधराभोगगुर्वी येन समुदधृता। सदा सदा सदाराणां श्रेयः कुर्यात् स वो हरि:[11 11] परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीधङ्गदेवपादानुध्यात परमभट्टारकमहाराजाधिराजपरमेश्वर श्रीगण्डदेवपादानु ध्यात परमभट्टारक महाराजाधिराज परमेश्वर श्रीकालजराधिपति श्रीविद्याधरदेवपादानां महीप्रवर्द्धमानकल्याणविजयराज्ये सम्वत्सरसहस्त्रैकनवषष्ट्यधिके श्रावणमाससु(शुक्लपंचदश्यां"। सं. 1069 श्रावण शुदि 15 अद्येह वेकसिकायां राहुग्रस्ते चन्द्रमसि चक्रधर इव कमलवल्लभः। कमलदेविरिवविमानीकृत राजहन्समण्डल:। गिरिपतिसुतापतिरिव शक्तिधरप्रभवः। अवष्टम्भस्तंभः। राजविटपटवीपाटनपटः। चतुरुदधिवेला मुद्रितरसा प्रसरित कीर्तिः। तेजसापरभास्करश्च वसुमतीपृष्ठे। दानाभिभावितभास्करतनयः कोदण्डविडंवित श्वेतवाहनः। सत्योपहसित हरिश्चंद्रः। निष्कुम्भवन्सो(वंशो)द्भवो महाराजपुत्र श्रीरज्जनामाभवत्। अतः सागरादिव शीतांशुः। शंकरादिव महासेन:। पद्मनाभादिव प्रद्युम्नः। महाराजपुत्र: श्रीव(ब)लिराजः पुत्रो वा बभूव येन वरवारणकलिकरान(ल)मारुह्य समरांगणे निजभुजजनित पराक्रमेण निशितकुंतको [5] पि भिन्नं सकलं मातङ्गदलं पराङ्मुखं कृत्वा श्रीभुवनपालं विकलं" कृत्वा पाति(तयित्वा च गरुष्ताचंभादि (गुरु आचंभादि?)मातंगान् गृहीत्वा समस्तामेव जयलम्की (लक्ष्मी)मादाय श्रीविद्याधरदेवस्य समासागराणां परेषु भास्करमण्डले च कीर्त्तिः समर्पिता। स च तृणाग्रलग्नो यं वि(बि)न्दुमात्रं जीवितमवलोक्य असारतां च संसारस्य राहुग्रस्ते चन्द्रे स्नात्वा निवतितपितृक्रिया । अभीष्टां देवतां भक्त्या पूजयित्वा यथावत् क्रियया च विभावसुं संता()मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये। श्रीमदानन्दनगरविनिर्गताय साश)राक्ष सगोत्राय भार्गवादि पंचप्रवरा

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272