Book Title: Jainacharyo ka Shasan bhed
Author(s): Jugalkishor Mukhtar
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 77
________________ ७० जैनाचार्योंका शासनभेद खिरती है वही अँची तुली दूसरे तीर्थकरके मुँहसे निकलती है, उसमें जरा भी फेरफार नहीं होता-~-वह खयाल निर्मूल जान पड़ता है। शायद ऐसे लोगोंने तीर्थंकरोंकी वाणीको फोनोग्राफ़के रिकार्ड में भरे हुए मज़मूनके सदृश समझ रक्खा है !! परन्तु वास्तवमें ऐसा नहीं है। ऐसे लोगोंको मूलाचारके उपर्युक्त कथनपर खूब ध्यान देना चाहिये । पं० आशाधरजीने भी, अपने 'अनगारधर्मामृत' ग्रन्थ और उसकी खोपज्ञ टीकामें, तीर्थकरोंके इस शासनभेदका उल्लेख किया है। जैसा कि आपके निम्नवाक्योंसे प्रकट है: ___" आदिमान्तिमतीर्थकरावेव व्रतादिभेदेन सामायिकमुपदिशतः स्म नाऽजितादयो द्वाविंशतिरिति सहेतुकं व्याचष्टे दुःशोधमृजुजडैरिति पुरुरिव वीरोऽदिशद्रतादिभिदा। दुष्पालं वक्रजडैरिति साम्यं नापरे सुपटुशिष्याः ॥९-८७॥ टीका-अदिशदुपदिष्टवान् । कोऽसौ ? वीरोऽन्तिमतीर्थकरः । किं तत् ? साम्यं सामायिकाख्यं चारित्रम् । कया ? व्रतादिभिदा व्रतसमितिगुप्तिभेदेन । कुतो हेतोः ? इति । किमिति ? भवति । किं तत् ? साम्यम् । कीदृशम् ? दुष्पालं पालयितुमशक्यम् । कैः ? वक्रजडैरनार्जवजाड्योपेतैः शिष्यैर्ममेति । क इव ? पुरुरिव। इव शब्दो यथार्थः । यथा पुरुरादिनाथः साम्यं व्रतादिमिदाऽदिशत् । कुतो हेतोः ? इति । किमिति ? भवति । किं तत् ? साम्यं । कीदृशम् ? दुःशोधं शोधयितुमशक्यम् । कैः ऋजुजडैरार्जवजाड्योपेतैः शिष्यैममेति । तथाऽपरेजितादयो द्वाविंशतिस्तीर्थकरा व्रतादिभिदा साम्यं नादिशन् । साम्यमेव व्रतमिति कथयन्ति स्म स्वशिष्याणामग्रे। कीदृशास्ते ? सुपटुशिष्याः यतः ऋजुवक्रजडत्वाभावात् सुष्ठ पटवो व्युत्पन्नतमाः शिष्या येषां त एवम् ॥"

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87