Book Title: Jaina Biology
Author(s): J C Sikdar
Publisher: ZZ_Anusandhan

Previous | Next

Page 19
________________ 3 GHETT-919. 140 breath, and the other vital airs associated with the organs of action" (Indian Wisdom, p. 123), Vide the Sāṁkhyakārikå of lśvara Krsna, ed. by John Davies, p. 46. 40. Positive Science of Ancient Hindus, p. 241, 41. "Mano dharmasya kāmādeḥ / prânakśobhakatayā sãinãnyādhikaran yenaiva aucityāt," Sāṁkhya Pravacanabhāsya, Chapter II, 31, p. 88. 42. “Karaņāņi niyatavșttayah santaḥ sambhūyaikām prânākhyām vịttim pratipadyante (pratilapsynate), Sāņkarabhāşya on Brahmasutra, Ch. II. Pāda 4, Satra 9. "Sâmānyakaraṇavịttih prāņādyā vāyavah pañca /" Sāṁkhyakārikā, Isvarakrsna, 29; see also Sāṁkhyapravacanabhāsya, chapter II, Sūtras 31, 32. 43. “Na vāyukriye pȚthagupadeśāt " Brahmasūtra, chapter II. pāda 4, Sutra 9; see its Bhāşya, 44. Also Vācaspati Miśra, Bhāmati Țikä as follows: "Siddhāntastu na samānendriyavrttih prāṇaḥ // Sa hi militānām vā vrttirbhavet pratyekaṁ vă/na tāvat millitānām ekadvitricaturindriyābhāve tadabhāvaprasangāt / na ca bahuviştisădhyam sibikodvahanam dvitriviştisādhyam bhavati / na ca tvagekasādhyam/ tathā sati sāıānyavịttitvānupapatteh / api ca yat sambhūya kārakāņi nispādayanti lat pradhanavyāpārānuguņāväntaravyāpāreņaiva/ yathā vayasäm prātisviko vyāpărah piñjaracālanănugunah/ iha tu śravaņādyavāntaravyāpăropetāh prāņā nasambhūya Prānyuriti yuktam pramāṇabhāvādatyantavijātiyatvacca śravaņādibhyaḥ prāņānasya / ...... tasmādanyo vāyukriyābhām prānah/Vāyurevāyamadhyātmamăpannah, mukhyo, api prānaḥ//". Ibid (Sānkarabhāsya). cf. also Jyesthaśca prāṇaḥ śukraniśekakāla-darabhya tasya vsttilābhāt / na cet tasya tadăním vsttilābhaḥ syāl yonau nişiktam śukram pūyela na sambhaved vā / siroādināntu karņaśaskulyādisthanavibhāganispattau vrttilăbhānna jyesthalvam /". Särkarabhâsya, Chapter II, pada 4, Sutra 9. 45. "Vāyuh tantrayantradharah, prānāpānodānasamānavyānātmā pravartakaḥ cestānām, pranetā māhasaḥ sarvendriyāņār ydyotakah. sarvašariradhātuvyūhakarah, sandhãnakaraḥ śarirasya, pravartako vācah, harsotsähayoryonih, kseptā bahirmalānām. kartā garbhäkrlinām prāņāpānodầnasamānavyānälmål" Caraka. Sätrasthāna, ch. XII. 46. Caraka, Satrasthana, chapter XII and Suśruta, Nidānasthāna, chapter I. 47. Suśruta-Nidānasthāna, chapter I. "Tesām mukhyatamaḥ prāņah ... Isabdoccărasanihsvāsocchvāsakāsādikāranamt apānaḥ asya mütrapurişádivisargaḥ karma kirttiam/vyānah... prāņāpanadhriyāgagrahaņādyasya karma ca/samâno 'pi vyäpya nikhilan Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20