Book Title: Jaina Biology
Author(s): J C Sikdar
Publisher: ZZ_Anusandhan

Previous | Next

Page 17
________________ 37THUM-99 • 138 Jivavicāra, Pamca vi imdiyapānā manavaeikāyesu tiāāi balapāņā/ 21. Gommatasāra, Jivakānda, p. 90. 22. Jivavicāra, vv. 42-43, "Ekendriyesu-prthivyādişu calvārah, prāņāḥ sparśanendriyocchvasäyuhkāyabalrūpah dvindriyesu calvārasta eva vāgbalarasanendriyayutah say praņā bhavanti tathā trindriyesu sa prāņāsta eva ghrāņendriyanvitāḥ sapta bhavanti tatha caturindriyesu saptaiva cakşurindriyasahitā aştau prāņā bhavanti/tathā asam ñipancendriyesu astau ta eva śrotrendriyayutā nave prānā bhavanti/tathā saṁ nipañcendriyeșu ngvata eva manoyuktā daśa prāņā bhavnti / Ibid., (Commentary), p. 2. 23. "Madaśaktivat vijñānam/prthivyadini bhūtäni catvári tatváni/tebhya eva dehākärapariņatebhyah madaśaktivat caitanyaṁupajāyate /" Nyāyamañjari, Jayanta, Ähnika, 7. p. 437 ff. 24. "Padmādişu prabodhasammilanavat tadvikāraḥ /* Satra 19, Ahnika 1; Chapter III, Gautama's Nyāya Satra, p. 169. 25. "Ayaso ayaskāntābhigamanavat tadupasarpanam," Ibid., Sutra 22, p. 171. 26. Positive Sciences of the Ancient Hindus, Dr. B. N. Seal, p. 239, 27. "Varşāsu ca svedādinā anatidaviyasaiva kālena dadhyadyavayavā eva calantah putanädikşmirupā upalabhyante/", Nyāyamañjari, Ahnika 7, Bhuta-Caintanypaksa, p. 440; The positive Sciences of the Ancient Hin dus, p. 240. 28. Prthivyadimahābhūtakāryanātramidam jagat/ Na cātmādrstasadbhāvam manyante Bhutavādinaḥ Il Sastra Vārtásamuccaya, Haribhadrasūri, 1st stabaka, v. 30. 29. "Acetanāni bhutani na taddharmo na tatphalam/ Cetaná asti ca yasyeyaṁ sa evātmeti căpare ll", Ibid., v. 31. 30. Yadiyam bhatadharmaḥ syāt pratyekaṁ teşu sarvada / upalabhyeta sattvādikathinatvādayo yathā // Ibid., v. 32. 31. Śakrirupena să teșu sada’to nopalabhyate / . Na ca tenāpi rūpena satyasatyeva cenna tat // Ibid., v. 33. 32. Sakticetanayoraikyam nānātvaṁ vā'tha sarvathā / Aikye sa cetanaiveti nānātve anyasya să yutaḥ // Ibid., v. 34. 33. Anabhivyaktirapyasyā nyāyato nopapadyate/ Abstirna yadanyena tattvasarkhyāvoridhataḥ / Ibid., v. 35. 34. Kāthinyābodharūpāņi bhūtānyadhyaksasiddhitah/ Cetanā tu na tadrupā sā katham laiphalam bhavet // Ibid., v. 43. 35. Pratyekamasati tesu na syād renutajlavat/ sati cedupalabhyeta bhinnarūpesu sarvadā // Ibid., v. 44. 36. Tasmāt tadātmano bhinnan saccitraṁ cātmayogi ca/ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20