Book Title: Jain Theism
Author(s): Hemant Shah
Publisher: Hemant Shah

View full book text
Previous | Next

Page 173
________________ 154 Jain Theism (6) Argument from Dravyasangraha The Dravyasaṁgraha by Śri Nemicandra is considered to be one of the authentic treatises on Jain metaphysics and philosophy. Here, again we find the author begins with a prayer and praises. Lord Tirthankara with full faith and devotion, out and out in a theistic spirit.90 In the third chapter of this work, which deals with 'Path of Salvation' (Moksa-Marga), through the verses no. 50 and 51 the nature of Jain Tithankara and Siddhas is described.91 We find the Jain God in its conception of the Tirthankar and Jain Para-Brahman in its Siddhas. Both the Arihanta and siddha are souls who have attained liberation and perfection and are divine Gods, who should be the object of meditation, 92 On Sri Nemichandra's Dravyasamgraha Sri Brahmadeva has written a commentary in which he gives a detailed explanation on the nature of God.93 90. जीवमजीवं दव्वं जिणवरवसहेण जेण णिदिर्छ । देविंदविंदवंदं वंद तं सव्वदा सिरसा ॥ १ ॥ जीवमजीवं दव्यं जिनवरवृषभेण येन निर्दिष्टम् । देवेन्द्रवृन्दवंद्यं वन्दे तं सर्वदा शिरता ॥ २ ॥ . Dravya Samgraha 1 & 2 91. गटुपदुधाइकम्मो दंसणसुदणाणवीरियमइओ । सुहृदेहत्थो अप्या सुद्धो अरिहो विचिंतिज्जो ॥५०॥ नष्टचतुर्धातिकमां दर्शनसुखजालानवीर्यमयः । . शुभदेहस्थः आत्मा शुद्धः अर्हन् विचिन्तनीयः ॥ ५०॥ - D. S. 50 92. णतृतृकम्मदेहो लोयालोयस्स जाणओ दढ़ा । पुरिसायारो अप्या सिद्धो ज्ञापह लोयसिहरत्यो ॥ ५१॥ नष्टाष्टकटम्मदैहः लोकलोकस्य ज्ञापकः दष्टा । पुरुषाकार: आत्मा सिद्धः ध्यायेत शोकशिखरस्थः ॥ ५१ ॥ . D. S. 51 परमात्मलक्षणं कथ्यते सकलविमलकेवलज्ञानेन येन कारणेन समस्तुं लोकालोकं जानाति व्याप्नोति तेन कारणेन विष्णुर्भण्यते। परमब्रह्म संज्ञनिजशुद्धात्मभावनासमुत्पन्नसुखामृततृप्तस्य सत उर्वशीरम्भातिलोत्तमाभिर्देवकन्याभिरपि यस्य ब्रह्मचर्यव्रतं न खण्डितं स परब्रह्म मन्यते । केवलज्ञानादिगुणोचर्ययुक्तस्य सतो देवेन्द्रादयोऽपि तत्पदाभिलाषिण: सन्तो यस्याज्ञां कुर्वन्ति स ईश्वराभिधानो भवति । केवलज्ञानशब्दवाच्यं गतं ज्ञानं यस्य स सुगतः अथवा शोभनमविनश्वरं सुक्तिदंपदे गतः सुगतः । “शिवं परमकल्याणं निर्वाणं" ज्ञानमक्षयम्। प्राप्तं मुक्तिपदं येन स शिवः परिकीर्तितः ।। निश्चयेन स्वतः सिद्धत्वात्परकारणनिरपेक्षा, त चैवाविनश्वरत्वान्नित्यः । परमोपोक्षम्मायत्वारभ्यरपप्रकाशनसमर्थः, अनायननास्यादा-दिमध्यान्तनिर्मला, परमचैतन्यविलातलक्षणत्वादुच्छलननिर्भरः, स्वाभाविकपरमानन्दैकलक्षणत्वात्परमसुखमूर्ति, निरास्त्रवसहजस्त्वभावत्वात्सर्वकर्मसंवरहेतुरित्युक्तलक्षणः परमात्मा । 93. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218