Book Title: Jain Tattvika Paramparao me Swarup Moksharup Swarup
Author(s): Rajiv Prachandiya
Publisher: Z_Umravkunvarji_Diksha_Swarna_Jayanti_Smruti_Granth_012035.pdf

View full book text
Previous | Next

Page 10
________________ अर्चनार्चन Jain Education International १९ तच्च द्विविधम् । जीवसम्बन्धमजीवसम्बंधं च । - परमात्म प्रकाश, टीका, १।३०/३३ २०. (क) अजीबकाया धर्माधर्माकाशपुद्गलाः । कालश्व-तत्त्वार्थसूत्र ५।१३९ (ख) द्रव्यसंग्रह, मूल १५।५० (ग) प्रवचनसार १२७ (घ) उत्तराध्ययनसूत्र ३६४ (ङ) समवायाङ्गसूत्र, १४९ २१. ( क ) शुभः पुण्यस्य -- तत्त्वार्थं सूत्र, ६।३ (ख) पुण्यं शुभकर्म प्रकृतिलक्षणम्-सूत्रकृतांगे शी० ० २५, १६ पृष्ठ १२७ (ग) मूलाचारवृत्ति, वसुनंदाचार्य, ५०६ (घ) समवायाङ्गसूत्र, अभय ० १ पृष्ठ ५ (ङ) षड्दर्शनसमुच्चय, गुण० वृ० ४७, पृष्ठ १३७ (च) पुनाति पवित्रीकरोत्यात्मानमिति पुण्यम् । " २२. ( क ) पापम् अशुभं कर्म – समवायाङ्ग, अभय० १ पृष्ठ ६ (ख) अशुभपरिणामो जीवस्य तन्निमित्त: कर्मपरिणाम: पुद्गलानां च पापम् । पंचास्तिकायवृत्ति, अमृतचन्द्राचार्य, १०८ २३. (क) पाति रक्षति प्रात्मानं शुभादिति पापम् - सर्वार्थसिद्धि ६३ (ख) पात्यवति रक्षति ग्रात्मानं कल्याणादिति पापम् । - तस्वार्थ, श्रुतसागरीयावृत्ति, ६३, २४. (क) जैनदर्शनस्वरूप और विश्लेषण, लेखक — देवेन्द्रमुनि शास्त्री पृष्ठ १९३, (ख) स्थानाङ्गसूत्र, ९ चतुर्थखण्ड / ४० (ग) बोलसंग्रह, भाग ३, पृष्ठ १८२ (प) नव पुण्णे, ठाणांग, ठाणा ९, स्थानाङ्गसूत्र, प्रभयदेव टीका, प्रथमस्थान । २५. (क) समवायाङ्गसूत्र, समवाय, ५ (ख) अध्यात्मसार, १८ १३१ (ग) आवश्यक हरिभद्रीया वृत्ति मल० हेम० हि०, पृष्ठ ८४ (घ) श्रास्रवति प्रविशति कर्म येन स प्रणातिपातादिरूपः प्रास्रवः कर्मोपादान (ग) सर्वार्थसिद्धि ६४३२०१८ (घ) वारस अणुवेक्खा, ४७ कारणम् -- सूत्रकृताङ्ग, शीला० वृत्ति, २५ १७, पृष्ठ १२८ (ङ) योगप्रणालिकयात्मानः कर्म आस्रवतीति योग प्रस्रवः । (च) कायवाङ्मनः कर्म योगः । स आस्रवः - तत्वार्थसूत्र, ६।१-२ (च) प्रासयत्यनेन प्रात्रवणमात्रं वा मास्रवः । पुण्यपापागमद्वारलक्षण धास्रव:-- राजवार्तिक १२४१९, १६ २६ २६. (क) बृहद्नयचक्र, मू० श्रास्रव । १५२ (ख) तत्वार्थसूत्र, ६४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16