Book Title: Jain Tattvika Paramparao me Swarup Moksharup Swarup
Author(s): Rajiv Prachandiya
Publisher: Z_Umravkunvarji_Diksha_Swarna_Jayanti_Smruti_Granth_012035.pdf
View full book text ________________
अर्चनार्चन
Jain Education International
१९ तच्च द्विविधम् । जीवसम्बन्धमजीवसम्बंधं च ।
- परमात्म प्रकाश, टीका, १।३०/३३ २०. (क) अजीबकाया धर्माधर्माकाशपुद्गलाः । कालश्व-तत्त्वार्थसूत्र ५।१३९ (ख) द्रव्यसंग्रह, मूल १५।५० (ग) प्रवचनसार १२७ (घ) उत्तराध्ययनसूत्र ३६४
(ङ) समवायाङ्गसूत्र, १४९ २१. ( क )
शुभः पुण्यस्य -- तत्त्वार्थं सूत्र, ६।३
(ख) पुण्यं शुभकर्म प्रकृतिलक्षणम्-सूत्रकृतांगे शी० ० २५, १६ पृष्ठ १२७ (ग) मूलाचारवृत्ति, वसुनंदाचार्य, ५०६
(घ) समवायाङ्गसूत्र, अभय ० १ पृष्ठ ५
(ङ) षड्दर्शनसमुच्चय, गुण० वृ० ४७, पृष्ठ १३७
(च) पुनाति पवित्रीकरोत्यात्मानमिति पुण्यम् ।
"
२२. ( क ) पापम् अशुभं कर्म – समवायाङ्ग, अभय० १ पृष्ठ ६
(ख) अशुभपरिणामो जीवस्य तन्निमित्त: कर्मपरिणाम: पुद्गलानां च पापम् । पंचास्तिकायवृत्ति, अमृतचन्द्राचार्य, १०८
२३. (क) पाति रक्षति प्रात्मानं शुभादिति पापम् - सर्वार्थसिद्धि ६३ (ख) पात्यवति रक्षति ग्रात्मानं कल्याणादिति पापम् ।
- तस्वार्थ, श्रुतसागरीयावृत्ति, ६३, २४. (क) जैनदर्शनस्वरूप और विश्लेषण, लेखक — देवेन्द्रमुनि शास्त्री पृष्ठ १९३,
(ख) स्थानाङ्गसूत्र, ९
चतुर्थखण्ड / ४०
(ग) बोलसंग्रह, भाग ३, पृष्ठ १८२
(प) नव पुण्णे, ठाणांग, ठाणा ९,
स्थानाङ्गसूत्र, प्रभयदेव टीका, प्रथमस्थान ।
२५. (क) समवायाङ्गसूत्र, समवाय, ५
(ख) अध्यात्मसार, १८ १३१
(ग) आवश्यक हरिभद्रीया वृत्ति मल० हेम० हि०, पृष्ठ ८४
(घ) श्रास्रवति प्रविशति कर्म येन स प्रणातिपातादिरूपः प्रास्रवः कर्मोपादान
(ग) सर्वार्थसिद्धि ६४३२०१८
(घ) वारस अणुवेक्खा, ४७
कारणम् -- सूत्रकृताङ्ग, शीला० वृत्ति, २५ १७, पृष्ठ १२८
(ङ) योगप्रणालिकयात्मानः कर्म आस्रवतीति योग प्रस्रवः । (च) कायवाङ्मनः कर्म योगः । स आस्रवः - तत्वार्थसूत्र, ६।१-२
(च) प्रासयत्यनेन प्रात्रवणमात्रं वा मास्रवः । पुण्यपापागमद्वारलक्षण धास्रव:-- राजवार्तिक १२४१९, १६ २६
२६. (क) बृहद्नयचक्र, मू० श्रास्रव । १५२
(ख) तत्वार्थसूत्र, ६४
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16