Book Title: Jain_Satyaprakash 1953 10
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir : १] મંત્રી ધનરાજકા વંશ પરિચય बाडूनामक उसके दो पत्नियां थीं। जिनमेंसे पहलीके सीहा और श्रीपति नामके दो पुत्र हुए। धनराजकी गुरुपरम्पराके परिचयमें चैत्रगणके रत्नाकरसूरिसे रत्नाकरातपागच्छ प्रसिद्ध होनेका उल्लेख करते हुए वृद्धशालीय जयतिलकसूरिके पट्टधर त्नसिंहसूरिजी तकका उल्लेख प्रशस्तिमें आया है। अंतिम पद्यमें उनके दो पट्टधरोंका नाम था पर वह पद्य अपूर्ण मिलता है। पट्टावलीके अनुसार उनके नाम उदयवल्लभसूरि और हेमसुंदरसूरि होने चाहिये । इस ग्रन्थकी कहीं पूर्ण प्रति किसी विद्वानको प्राप्त हो तो हमें सूचित करनेका अनुरोध है । ग्रन्थको प्रशस्ति नोचे दी जा रही है: प्राग्वाट-वंशीय मंत्री धनराज (प्रबोधमाला) प्रशस्ति प्रणम्य पार्श्व प्रकटप्रभावं, वाग्देवतां वन्द्यगुरूंश्च भक्त्या । प्रबोधमालाभिधवाङ्मयस्य, विधीयते या विमला प्रशस्तिः ॥ १ ॥ सर्वत्र . विस्फुरितचारुतरप्रदेशकल्याणकोटिजनितप्रसभप्रवेशः । दुरात् तिरस्कृतरिपुप्रतिसन्निवेशः, शाकंभरीय इति रम्यतरोऽत्र देशः ॥ २॥ तत्रोल्लसत्संततमङ्गलौघे, स्वप्नेऽप्यदृष्टे दुरितोच्चयेन । दुर्गे रणस्तंभवरे वरेण्यपुण्यक्रियाभाजितभव्यलोके ।। ३ ॥ गंडूलबाहुभटखण्डनचण्डशक्तिरल्लावदीन इति भूमिपतिः स जीयात् । वृद्धिं निनाय कुलदैवतवृद्धकानां यो राज्यमिन्दुरिव वारिमरित्पतीनाम् ॥ ४ ॥ इतोऽस्ति च स्वस्तिनिकेतमुच्चेः, प्राग्वाटवंशः प्रथितः प्रशंसः । समुल्लसद्भिः परितो विचित्रैः, शाखाशतैः संभृतभूरिभूषः ॥ ५ ॥ वंशे पवित्रचरितेऽभयसिंहनामा, श्रेष्ठी पुरा सुकृतधीरजनिष्ट तस्य । श्रीसोमसिंहतनयोऽस्य च पर्वतोऽभूत् ........................॥६॥ पर्वतजाया विदिता पाहलणदेवीति भुवि शुचिशीला । तदुदरसुक्तमुक्ताफलमिव धनदाभिधो जीयात् ॥ ७ ॥ वंशे · नांशीकृतानां सुरसदसि गतिर्नेत्यसौ वस्तुपालः । तेनेहैवाजगन्वान् पुनरपि नियतं विशप्राग्वाटवंशं ॥ ८ ॥ गेहेऽसौ . पर्वतस्यावतरणमतनोद् धन(न्य)राजस्य दम्भात् । नोचेत् सर्वत्र धर्मः स्फुरति मतिरहो तद्वदेतस्य नित्यम् ॥ ९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28