Book Title: Jain_Satyaprakash 1943 03 04
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ गुरुनामगुप्त श्रीआदिनाथस्तोत्रम् संपादक:- पूज्य आचार्य महाराज श्री विजयक्षमा मद्रसूरिजी Acharya Shri Kailassagarsuri Gyanmandir श्रीसर्वज्ञ जगश्ञ्चन्द्र, श्रीदेवेन्द्र गणस्तुतः । विद्यानन्द मय स्वामीनू, जय त्वं वृषभध्वजः ॥ १ ॥ सधर्मघोष 'मातन्वन्, नृदेवासुरर्षदि । कोरजनोल्लास - सोमप्रभ "प्रभो जय ॥ २ ॥ सिद्धिसीमन्तिनीभाले, त्वं सोमतिलको पमः । परमानन्द कन्दात्मा, देहि मे पदमव्ययम् ॥ ३ ॥ श्रीपद्मतिलका-दञ्ज, जगत्तृतयसम्पदः । विमलाचलशृङ्गारं वन्दे त्वां विमलप्रभम् ॥ ४ ॥ कामनिर्नामनाशाय, चन्द्रशेखरसन्निभः । श्रेयसे भूयसे भूयात्, श्रीजयानन्द मन्दिरः ॥ ५ ॥ श्रीदेवसुन्दरा' धीश - नत त्वं ज्ञानसागर : ' ૧૩ 1 जय सद्गुणरत्नाढ्य, श्रीनाभिकुलमण्डन १५ ॥ ६ ॥ ईक्ष्वाकुवंशपाथोधि-श्रीसोमसुन्दरद्युतिः ' १४ १६ I संपन्मयं विभो सर्वं कुर्वन् कुवलयं जय ॥ ७ ॥ श्री साधुरत्नसूरीश, १७ स्तूयमानं स्तवं जनः । लभते त्रिजगत्पूज्य, मुनिसुन्दर सम्पदम् ॥ ८ ॥ श्रीनाभेय कृताराति - जय चन्द्र " गुरुप्रभः । ૧૯ O .२३ दृष्टस्त्वं भाग्ययोगेन, मया भुवनसुन्दर े ॥ ९॥ जिनसुन्दर सौभाग्य- विद्यासागर तात मे । आगमे कुशलां बोधिं, देहि मे जिनकीर्तिते ॥ १० ॥ श्रीमत्तपोगणगुरूत्तमनाममन्त्र - स्तोत्रं पवित्रमति यः पठते प्रभाते । श्रीआदिदेवजिनहर्षमहोदयाढ्यं, श्रीसामसुन्दरपदं कुरु तस्य नाथ ॥ ११ ॥ इति श्रीगुरुनामगुप्तश्रीआदिनाथस्तोत्रम् । संवत् १४५ - ( छेलो अक्षर कपाई गयो छे). આ સ્ટેાત્ર શ્લેષમય છે, એક તરફથી જિનેશ્વરદેવની સ્તુતિની દૃષ્ટિએ વાંચતા જુદા જુદા પ્રકારનાં વિશેષણોથી શ્રી આદીશ્વર પ્રભુની સ્તુતિ કરવામાં આવી છે. અને બીજી ઐતિહાસિક એટલે કે પટ્ટાવલી યાને ગુરુપરપરાની દૃષ્ટિએ વાંચતાં એમાં તપાગચ્છની પટ્ટપરંપરામાં થયેલા આચાર્યાંનાં નામે આપવામાં આવ્યાં છે. આ નામેા શ્રી તપાગચ્છનું For Private And Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60