Book Title: Jain_Satyaprakash 1941 08
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४६४] શ્રી જૈન સત્ય પ્રકાશ [१५ प्रलम्बकीकरमुद्रा-मरकतमणिनिर्मिता वृषभमूर्तिः । पुंडरीकगणधरप्रतिष्ठिता महिमधामाऽभूत् ॥ २॥ मागत्कदापि कियद्गता वा तत्र कियत्काले । लंकापुर्या रावण-भार्या-मंदोदरीमहिता ॥ ३ ॥ तत्र स्थितिः षण्मासाया मंदोदर्यापि सायरे मुक्ता । तत्रापि कियत्कालैर्जाता ... ... ... ... ... ॥ ४ ॥ ......॥५॥......| श्रीशंकरनाम्न... ...॥ ६॥ ... ... उद्धार तत !... ॥ ७॥ ... ...। शुभलग्ने बिम्ब यदा... ...॥ ८॥... ...प्रणिता : श्रीविजय. सेनसूरीश्वरादि ।...शिष्यः श्रीवाचकमणि ॥९॥ चन्द्र-रस-तर्क-बाणा (१६६५) ऽब्दे हस्तभे च शशिवारे । चैत्रिसित पूणिमायाममलमूर्तिः प्रतिष्ठिता रम्या ॥१०॥ विहिता या प्रति पूज्यः माणिक्यस्वामिनां जगद्रत्ना । ऋद्धिं बुद्धिं सिद्धिं वृद्धिं प्रतिष्ठितानन्दिता भविता ॥ ११ ॥ ... ...श्रीमाणिक्यसागरादानी ता. दा. भा. प्रा....मा । [२३] संवत् १४७९ वर्षे श्रीमाणिक्यस्वामि तपागच्छे भट्टारक श्रीभुवनसुंदसरि सपरिवारेण कोठारी सांवतसुत...संघवी पुनसी पुत्र माता पुत्र परिवारेण यात्रा कृता । [२४]... ... ...उदारबुद्धिपर... ...। [२५] संवत् १४८१ (वर्षे) स्व । श्री ॥ प्र ....ज्ञाति सह । गुरु भट्टारक श्रीसोमसुन्दरसूरिपादाः श्री पं. शांति...प्रसादेन सार्थवाह नरसी सह विजपाल माता बाई सोमा पुत्र सहायतः......श्रीसंघगगनवत्प्रभाभिः श्रीमाणिक्यजिन... श्रीसंघान्विता... ...। [२६] श्रीमाणिक्यस्वामिप्रसादतः संवत्......चैत्रसुदि पडिवा सोमवारे संघवी सहिता... ... ...१ । [२७] श्री संवत् १४८१ वर्षे चैत्र वदि ४ सोमवासरे...गच्छाधिराज भट्टारक श्रीरत्नसिंहसराणां प्रसादात् ...... शुभतीर्थ यात्रा म. अलसीवा......प्रपुत्र म. घासी म. कर्मसी वा-रत्नीपुत्र म. धन्ना अनोगा......स महाकुटुम्ब श्रीसंघाग्रणी जात्रा परिपूर्णा सदिव । [ २८ ] श्रीमद भगवत्करचरणाश्रित पर श्रीदेवसरिवर : उपकार प्रशस्त स्मर'श्री तपगच्छनायक सूरिहितशिष्य......गणानिकरः भट्टारकसूरि...साधु लक्ष्मीसागरगणितीर्थ य लच्छी...जितचूलार्चित...सुंदर......। _ 'श्री तीर्थक्षेत्र कुल्पाक' नाम यति श्री मासयद्रायासिमित ही भाषाना પુસ્તકમાં કેટલાક લેખો આપેલ છે. પણ ઉપરના નં. ૧થી ૨૧ સુધીને લેખે અમે જાતે તપાસીને લીધા છે તેથી તે પ્રમાણે આપ્યા છે અને નં. ૨૨થી ૨૮ સુધીના લેખે ઉક્ત પુસ્તકમાંના લેખો ઉપરથી આપ્યા છે. કારણ કે અમે તેને મેળવતાં તે બરાબર લાગ્યા છે. આ લેખ સંબંધી વિચારણા હવે પછી જોઈશું. (या) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48