Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
श्रीवीतरागाय नमः श्रीमद्-गुरुदासाचार्यविरचितप्रायश्चित्त-समुच्चयः
१-संज्ञाधिकारः संयमामलसनगनीरोदरसागरान् । श्रीगुरुनादराद्वन्दे रनत्रयविशुद्धये ॥१॥ भावा यत्रामिधीयन्ते हेयादेयविकल्पत । अप्यतीचारसंशुद्धिस्तं श्रुताब्धिममिष्टुवे ॥२॥ पारंपर्यक्रमायातं रत्नत्रयविशोधनम् । संक्षेपात् संप्रवक्ष्यामि प्रायश्चित्तसमुच्चयम् ॥३॥ प्रायश्चित्तं तपः प्राज्यं येन पापं पुरातनम् । शिमं संक्षीयते तस्मात्तन्नयनो विधीयताम् nel प्रायश्चित्तेऽसति स्यान चारित्रं तद्विना पुनः । न तीर्थ न विना तीर्थाभिवृत्तित्तद् वृथा व्रतम् ॥ रहत्यं छेदनं दंडो मलापनयनं नयः । प्रायश्चित्ताभिधानानि म्यवहारो विशोधनम् ॥६॥ प्रायश्चित्तविधि सूरिरजानानः कलंक्रयेत् ।
आत्मानमय शिष्यं च दोषजातात शोधयेत् ॥७॥ स्वस्थान मासिक मूलगुणो मूलममी इति । पंचकल्याणपर्याया गुरुमासोऽय पंचम ॥८॥

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156