Book Title: Jain Penance
Author(s): Champat Rai Jain
Publisher: The Indian Press Allahabad
View full book text
________________
१४७
छेदाधिकार: नीरसः पुरुमंडश्चाप्याचाम्ल चैकस स्थितिः। घमणं च तपोदेयमेकैक द्वयादिमिश्रकम् ॥२०॥ भाषण्मासमिदं सर्व सान्तरं च निरन्तरम् । अन्त्यतीर्थ न विद्यत तत ऊर्ध्वं तपोऽधिकम् ॥२१॥ अपमृष्टे परामर्श कस्याकुंचनादिषु । जल्लखेलादिकोत्सर्ग पंचकं परिकीर्तितम् ॥२१२॥ दंडस्य १ करोदते जंघासपुटवेशने । कंटकायननुज्ञातभंगादाने च पंचकम् ॥२१॥ तंसुच्छेदादिके स्तोके दन्ताङ्गुल्यादिभिस्तथा । इत्यादिकं दिवाऽणीयो गुरुः स्याद्रात्रिसेवने ॥२१॥ प्रायश्चित्तं चरन् ग्लानो रोगादातकतो भवेत् । नीरोगस्य पुनस्तस्य दातव्यं पंचकं भवेत् ।।२११॥ प्रायश्चित्तं वहन् सूरो कार्य संसाधयेत् सुधीः । परदेशे स्वदेशे वा दातव्यं तस्य पंचकम् ॥२१॥ सालंबो यवतोऽध्वान योऽभिवनति संयतः । निस्तीर्णस्य सतस्तस्य दातव्यं पंचकं भवेत् ॥२७॥ नखच्छेदादिशमादि वास्थाईडकादिके। लघुगुर्वेकचस्वार. परश्वाश्च कर्तने ॥२१॥ एकहस्तोपलाभ्यां च दोया मौन्दरमौसलात् । बघुगुर्वकचत्वारः प्रभेदादिष्टकादितः ॥२१॥ लधु गुरुं तनुत्सर्गास्त्रीनूर्ध्वमासतोऽश्नुते । आवश्यकमकुर्वाणश्चतुर्मासांस्तथाविधान ॥२२०॥ आधाकर्मणि राजान्धस्याम्युिस्थानतस्तथा । असंयातभिवादे च मासस्थाधश्चतुर्गुरुः ॥२२॥ नपुंसकस्य कुत्स्यस्य छीबायस्य च दीक्षणे। वर्णापरस्य दीक्षायां पण्मासा गुस्वः स्मृताः ॥२२२॥ तपोभूमिमतिकान्तो न प्राप्तो मूलभूमिकाम् । छेदाही तपसो भूमि समपद्यत भावतः ॥२२३॥

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156