Book Title: Jain Kumarsambhava Mahakavya
Author(s): Jayshekharsuri
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 250
________________ | जैनकुमारसंभव महाकाव्य में आगत सूक्तियाँ CM » 3 ; 2 AM विशेषलाभं स्पृहयन्नमूलं स्वं संकटेऽप्युज्झति धीरबुद्धिः॥ १ । १८ धत्तां स एव प्रभुतामुदी दुह्य यस्मिन्न मिथोऽरयोऽपि॥ १।३९ न जन्तुरेकान्तसुखी क्वचिद्भवे ॥ २ । ८० यदुद्भवो यः स तदाभचेष्टितः॥२।९ बलात् किमामन्त्रयते बलाहकः, स यद् बलाकापटलैः परीयते ॥ २ । १४ नयं न भिन्ते विबुधेशिता यतः॥२।१६ तदन्यदर्था हि सतां क्रियाखिला ॥ २ । ५९ त्रपा हि तातोनतया सुसूनुषु ॥२।६३ रिरंसया को न दधाति मन्दताम् ।। २ । ६४ इयतु मेघंकरमारुतत्वमुदेष्यतः कालबलाद् घनस्य ॥ ३। ३ हृद्यो न कस्येन्दुकलाकलापः स्वात्मार्थमभ्यूहति तं चकोरः॥३।३ अश्मापि विस्मापयते जनं किं, न स्वर्णसंवर्मित सर्वकायः॥३।४ क्व नो भविष्यन्त्युपकारशीला: शैलात्सरला इव निर्झरिण्यः॥ ३।६ स्याद्यत्र शक्तेरनवकाशनाशः, श्रीयेत शूरैरपि तत्र साम ॥ ३ । १५ अतात्त्विके कर्मणि धीरचित्ताः प्रायेण नोत्फुल्लमुखी भवन्ति ।। ३ । ३५ को विश्वसेत्तापकरप्रसूतेः॥ ३।७४ न मोघा महतां हि सङ्गतिः॥५। २१ न कोऽथवा स्वेवसरे प्रभूयते ॥ ४।६९ समाधिनिर्धांतधियां न तादृशां स्वभावभेदे विषया प्रभुष्णवः॥४।७२ पानेन तृप्तिरिह चौरिकया न काचित् ॥ ४।७७ २१. न हि सुखकरः सीमसन्धौ निवासः॥ ४॥ ७९ जैनी सेवां यो निर्भरं निर्मिमीते, भोगाद्योगाद्वा तस्य वश्यैव सिद्धिः॥४।८० २३. सात्विको हि भगवान्निजभावं स्वेषु संक्रमयतेऽत्र न चित्रम् ॥५।५ २४. . क्षणफलः क्व नु वामः ।। ५। ८ [जैन कुमारसम्भव महाकाव्य] (१७३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266