Book Title: Jain Journal 1993 01
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication
View full book text
________________
122
JAIN JOURNAL
bahuvihaparamparāņubaddhā442 na muccaṁti, pavakammavallie (velte A) (340) aveyaittā443 hu444 na tthi mokkho,446 taveņa446 dhitidhaniyabaddhakachena447 sohanaṁ448 tassa và 'vi hotthā, 449—etto ya 50 suhavivāgesu nam (omitted in A) silasaṁjama niyama guņatavo-vahāņesu . sähusu suvihiesu461 anukampāsayapayoga (paiga A)*52-tikalamati453 –visuddhabhattapānai payayamanasā454 hiyasuhanisesativvapariņāmanicchiyamat7455 payachiūna456 payogasuddhāiņ457 jahā (jahi A) ya nivvatte(m)ti468 4459 bohilabhań, jaha ya ( jahā A) parittikare(m)ti (karoti A)460 naranirayatiriya suragatigamaņavipula461 pariyatta462 aratibhayavisāyasokamichattaselasaṁkadam463 annāna (anāna A) tamamdhakāracikkhallasuduttarań jaramarana [341] joni-sam-kkhubhiyacakkavālar7464 (vala A) solasakasāyasāvayapayaṁdam (C, payaņdacadań A)485 (aņātiyaṁ aṇavaya
442 badha A ; jiva iti gamyate. 443 pāpakarmavallya phalasampādikayā...yato'vedayitva (an)anubhūya karmaphalam
iti gamyate. 444 hur yasmad-arthe. 445 viyogaḥ karmanah sa kašai, jivānam iti gamyate ; av, hu na 'tthi m. is a species of
formula solemnis. 446 kim sarvatha ? ne'ty aha : tapasā anašanādikavratena. 447 ddhiti A, dhytis cottasamadhānam. dhaniyam atyartham, baddha nipiditā, kach
am bamdhaviše şo yatra tat tathā tena, dhtiyuktene 'ty a. 448 sodhanam apanayanam. 449 hoyyā BC; tasya karmaviseşasya va 'vi 'tti sambhāvanāyām, hottha sampadyate ;
nā'nyamok soāyo' sti ti bhāvih. 450 itaś ca 'namtaram. 451 susthu vihitam anusthitam yesāṁ te suvihitās, tesu bhaktadi dattva yatha
bodhilabhādi ni(r)vartayamti tathe 'ha "khyāyata iti sambamdhah, iha ca sa
pradāne' pi saptami. 452 anukampāśayaprayogas tena. 453 trisu kalesu ya matir buddhih yad uta das yāmi 'ti paritoso, diyamāne poso,
datte ca poşa iti sā trikālamatis, taya. 454 pattaya A ; prayatamanasa ādarapūtacetasä. 455 hiyam I suhanisesan A;..livrah prakiştah, parinamo 'dhyavasanan, niścita' sam
Saya matir buddhir yeşan te hitasukhanihśreyasatīvrapariņāmaniścitamatayaḥ. 456 pradāya. 457 paüga A; saṁsārādidoşarahitani. 458 jiva iti gamyate. 459 tuśabdo hhäsa (?) mäträrthah. 460 paritti kurvanti, hrasvataí nayanti, samsārasāgaram iti yogah; on the foll. see
Aupapăt. § 32 (Leumann, p. 44). 461 gamana BC, gațigamana A; °gatişu vipulo vistirnah. 462 parivarto (vitto ?). 463 visakha, sila, B; °mithyātvāni eva sailah parvatāḥ taiḥ samkataḥ samkirno yah. 464 mahāmat syamakarádyanekajalajantujātisammádena praviloạitam cakravālam jala
pāri māmdalyam yatra. 495 payandacathdam B; sodaśa kasaya eva sväpadāni makarādini prakaṁdani atyar
tharaudrāni yatra.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57