Book Title: Jain Journal 1993 01
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication

View full book text
Previous | Next

Page 12
________________ JANUARY, 1993 dhammāyariya dhammakaha41 nagaragamaṇāim422 samsarapavaṁcaduhaparamparâu ya äghavijjaṁti, se tam duhavivägāni;- se kim tam suhavivāgāņi? suhavivägesu nam suhavivāgāṇaṁ nagaraim421 jāva dhammakaha ihalogaparaloga423 bhogapari pavva424 suyapariggaha tavo pariya425 samlehana bhattapacca pauva426 [339] devaloga sukula punabohi amtakiriyāu ya aghavijjamti ;- duhavivagesu427 naṁ pāṇātivāya aliyavayaṇa (yayaṇaya A) corikka (rakka A) karana paradāramehuṇa sasaṁgatãe maha (ha A) tivvakasaya imdiyappamāda pāvappaoga-asubhajjhavasāṇa-saṁciyāṇam428 kame māņam pāvagāṇaṁ pāva-aṇubhāgaphalavivägā ṇiraya (gāṇi naraga A) gati tirikkhajoni bahuviha (ha A) vasaṇasaya-paramparābaddhāṇaṁ (rapava A) maṇuyatte (tatte A) vi agayāṇaṁ jahā429 pävakammaseseṇa pāvagā homti phalavivāgā bahuvasaṇaviņāsa130 nāsakannoṭṭhamguṭṭhakaracaraṇanahacheyaṇa jibbhachheyana (jibbhaveche A) amjana431 kaḍaggidahana132 (dah B C, dahāņa A) gayacalana malara phalana433 ullambaṇa434 sula-layā (sulatā A)--lauḍa-laṭṭhibhamjana 435 tai-sisaga tattatella kalakala abhisimcana kumbhipāga436 kampana 437 thirabamdhana 48 (bandha A) veha (vehava A) vajjha (vabbha A) kattana439 patibhayakara440 karapalīvaṇāiṁ441 dāruṇāņi dukkhāņi anovamāņi 421 In N again transposed na. u. va. ce. sa. ra. am. dh° hão dh° riya. 422 nagara to java dhammakahä omitted in N; nagaragamaṇaim ti, bhagavato Gautamasya bhikṣadyartham. 423 ihaloljāpāraloiyā riddhiviśesā N. 424 pavvai A. 425 tavo padi BC. 426 bhogapariccaga pavvajjão pariyaga suapariggaha tavo'-vahāṇaim samlehanão bhatt apaccakkhanaim pãovagamanaim suhaparamparão sukulapaccato hilabha amtakiriyão a agh° N. punavo 427 N omits all the following. 428 papaprayogāśubhadhyavasanasamcitānām. 429 jāhā to nahaceyana omitted in A. 130 vinasasety (1) adi yāvat pratibhayakara karapradipanam ce 'ti dvaṁdvam. 431 mrakṣaṇam va dehasya kṣāratailādinā. 432 kaṭānāṁ vidalavañśādimayānām agniḥ katagnis tena dahanam. 433 vidaranam. 121 434 vṛkṣaśākhādāv udbaṁdhanam, cf. lambiyaga Aup. § 70. 435 laüttha B; fulena lataya lakutena yaşṭya bhamjanaṁ gātrāṇāṁ. 436 nam kumbhipāga A, pagam BC; kum (bhyam) bhajanaviseṣe pākaḥ. 437 kampanam sitalajalachotanädinä sitakalena gatrotkampanam. 438 nividaniyamtraṇābamdhaḥ. 439 kumtādinā sastrena bhedanam varddha (nam) kartanam. 440 pattibhayakaram A, patibhayam karam BC, patibhayakaram C; bhayajananam. 441 palli BC (without kara), karapalli A; karapradipanam vasanavestitasya tailabhisasya (?) kavayor ami (agni?) pravādhanam (?); tani adir yeşam duḥkhanam tani, tani tatha ca darunani ce 'ti karmadharayaḥ. This appears to me quite unnecessary; there is no adi in palivanai, which is merely a neutr. pl. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57